________________
न्यायालङ्कारालङ्कृता ।।
१७१ सहकारिविशेषादपि कार्यविशेषानुभवाच्च । करचरणादियावदवयवोपादेयत्वे च चैतन्यस्य करायपगमे तदपगमप्रसङ्गावतारः, यत्किश्चिदाश्रयापगमेपि सत्या बहुत्वसङख्याया इव तस्यापि तावदाश्रयनाशनाश्यत्वाङ्गीकारे तु मृतकायेपि तदनाशानुषङगः। एतेन करचरणायवयवेषु प्रत्येकमेव चैतन्यं विश्राम्यतीत्यप्यालापस्तिरस्कृत एव, एकत्वावमर्शवि. लोपापत्तेश्च स्यान्मतिरेषा घटीयपाकजरूपादीनामिव देह धर्माणामपि ज्ञानादीनां निामत्तापगमापगम्यत्वाद् नानुपपादलेशः इति, तत्रापि सुहृद्भावेनानुयुक्तर्वक्तव्यमभियुक्तः किं तनिमित्तं यद्विपादात् ज्ञानादिविपादः ?। यदि च प्राणः , नैतत्, तत्सत्वेपि हि विपद्यन्ते सुषुप्तौ ज्ञानादयः यदि च यद्विरहात्तदा न ज्ञानाद्युदयः , तदेव तादृशं तनिमित्तमनुगतमित्याशयः, न तष कदाशयः, तादृशस्योपयोगस्यैव सद्भावेन सर्ववादिप्रसिद्ध निर्वाधात्मपदार्थसिद्धान्तानुपातित्वात् । घटमहं जानामीत्यादिप्रत्ययश्चात्मग्राहकत्वेन प्रत्यक्षरूपतयोक्तपायः, अत्र हि कत्तृतयाऽऽत्मनः कर्मभावेन घटादिविषयस्य क्रियात्वेन ज्ञानस्य भानं सर्वानुभवारूढम् । न च शरीरस्यैवात्र ज्ञातृतया प्रतिभासः शक्यो वदितुम्, ज्ञातु. बहिरिन्द्रियसन्निकर्षनियम्यविषयताविशेषानाश्रयत्वात् देहस्य चातथाभूतत्वात्, अपरथा प्रचुरतरतिमिरनिकरपरि. करितापवरकोदेरशरी राप्रतिसन्धौ "अहम्" इति प्रतिसन्धानानुपपत्तेः। ननु "ज्ञानकर्मतया. घटादिवद् देहस्य न ज्ञातृत्वमिति प्रोचानं सम्मतिटीकाकृता भगवना श्रीअभयदेवमूरिपिश्रेण कथं सङ्गति गाते. ?, ज्ञानकर्मवन घटादारव शरीरस्य ज्ञातृत्वप्रतिषेधे हि प्रतिषिद्ध एव स्यादात्मन्यापि