________________
१७२
प्रमाणपरिभाषातद्भावः तस्यापि ज्ञानकर्मत्वेन " मामहं जानामि " इत्यादौ प्रतिभानात् इति चेत् ?
अत्राहुस्तार्किकचकचक्रिणः पूज्यपादाः श्रीयशोविजयगुरवः
सत्र कर्मपदस्य स्वकर्मत्वानुपरक्तज्ञानविषयत्वपरत्वेनास्मनि न कश्चिद् दोषः । ननु " कृशोऽहं, गौरोऽहं, स्थूलोऽहम्, इत्यादिप्रतीत्या देहधः सममहङ्कारस्य सामानाधि. करण्यग्रहात् देहस्यैव अहंप्रत्ययविषयत्वं युज्यते इति चेत्तदप्यरमणीयम्, सुख्यहं दुःख्यहमित्यादिप्रत्ययेनाहन्त्वस्य सुखादिसामानाधिकरण्याचगमात् । न चास्य भ्रमत्वमुद्घोषणीयम्, बाधकामवात् । न चोक्तायाः कृशोहमित्यादि.. निर्बाधप्रतीतेः प्रत्यक्ष एव देहोऽहंप्रत्ययविषयत्वेन युक्तोऽङगीकर्तुमिति सुन्दरालापः, शरीरे खल्विदंत्वप्रतीतेर्वाधिकायाः सद्भावेन अहमितिप्रतीतेभ्रंमत्वात्, कृशोहमित्यादिषु पुनरहमितिपदं मदुपकारित्वार्थेन भावनीयम्, भवति खलु लोके स्वकार्यकारिण “ योऽयं सोऽहम् ॥ इति व्यवहारः । ममायमात्मेति तु न प्रत्ययः, केवलं यादृच्छिकशब्दमात्रमेव । न च शरीरोपि ममेदमिति शब्दमात्रमेवेति वाच्यम्, इदमित्याकारकविषयतायाश्चाक्षुषादिव्यापारनियम्यायाः शरीरचाक्षुषादावबाधात् । प्रयोगाश्च, जीवच्छरीरं प्रयत्नवताधिष्ठितम् इच्छानुविधायिक्रियावत्त्वात् रथवत् ॥ १ ॥ ___ श्रोत्रादीनि उपलब्धिसाधनानि कर्तृप्रयोज्यानि करणत्वात् पास्यादिवत् ।। २ ॥
अस्ति देहस्य विधाता आदिमत्मतिनियताकारत्वात् कुम्भवत् ॥ ३ ॥