________________
प्रमाणपारभाषातत्र सकलादेशस्वरूपमुपदिशति---
कालादिभिरभेदवृत्त्याऽभेदोपचारेण वा प्रमाणिताशेषधर्मात्मकमर्थं युगपदभिदधद् वाक्यं सकलादेशः ॥९॥ , कालादिभिरष्याभिः कृत्वा या धर्मधर्मिणोरभेदवृत्तिः अपृथकत्वं तया, तैः पृथग्भूयं भेजुषामाप धर्मधर्मिणामभेदोपचारेण वा प्रमाणगृहीतानन्तधर्मात्मकं वस्तु युगपत् एककालमभिदधत् प्रतिपादयत् वाक्यं सकलादेशः प्रमाणवाक्यमित्यर्थः । अयमभिप्रायः निःशधर्मात्मकं वस्तु कालादिभिरभेदवृत्तिप्राधान्यात् अभेदारोपेण वा युगपत् सकलादेशः प्रतिपादयति, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचारेण भेदवृत्तिप्राधान्याद् वा, तस्य नयायत्तत्वात् । ... कः पुनः क्रमः ? किं वा यौगपद्यम् ? उच्यते यदा खस्वस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्यानेकार्थप्रत्यायने सामर्थ्यविरहात् क्रमः । यदा पुनस्तकेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुद्यते तदैकेनापि ध्वनिना एकधर्मप्रत्यायनमुखेन तदात्मकतामापेदानस्य सर्वधर्मस्वरूपस्य प्रतिपादनसम्भवाद् योगपद्यम् ।
के च कालादयः ? उच्यते काल आत्मरूपपर्थः सम्बन्धः उपकारो गुणिदेशः संसर्गः शब्द इत्यष्टौ। अयं च तच्छलोक:
"कालात्मरूपसम्बन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चेत्यथै कालादयः स्मृताः" ॥१॥ इति
तत्र स्यादस्त्येव घट इत्यत्र यादृशकालावच्छेदेन घटादा वस्त्यस्तित्वम, तत्कालावच्छेदेन शेषानन्तधर्मा अपि घटे