________________
न्यायालङ्कारालङ्कृता। वर्तन्ते इति । तेषामेककालावच्छिन्नैकाधिकरणनिरूपितवृत्तित्त्वं कालेनाभेदत्तिः । १।
यदेव चास्तित्वस्य घटगुणत्वं स्वरूपं तदेवेतरानन्तगुणानामपीत्यात्मरूपेणाभेदवृत्तिः । २ ।
य एव च घटद्रव्यरूपोऽर्थोऽस्तित्वस्याधारः स एवान्यधर्माणामपीत्येकाधारवृत्तित्वमर्थेनाभेदवृत्तिः। ३ ।
य एव चाविष्वग्भावः कथञ्चिचादात्म्यरूपोऽस्तित्वस्य सम्बन्धः स एवाऽनन्तधर्माणामपीत्येकसम्बन्धप्रतियोगित्वं सम्बन्धेनाभेदवृत्तिः। ४ । ___य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवान्यैरपीत्युपकारेणाभेदवृत्तिः । ५। - यहेशावच्छेदेन घटादावस्तित्वमस्ति तहशावच्छेदेनैक नास्तित्वादिधर्मास्तत्र, न पुनः कण्ठावच्छेदेनास्तित्वम्, नास्तित्वं च पृष्ठावच्छेदेनेति देशभेदः इति गुणिदेशेनैकदेशावच्छिन्नत्तित्वमभेदवृत्तिः। ६ ।
य एव चैकवस्त्वात्मनास्तित्वसंसर्गः स एवान्येषामिति संसर्गणाभेदवृत्तिः । अत्र च कश्चित्तादात्म्ये अभेदः प्रधानम् , भेदो गौणः। संसर्गे तु भेदः प्रधानमभेदो गौणः इति । ७। ___ य एव चास्तीतिशब्दोऽस्तित्वधर्मात्मनो वस्तुनो वाचकः स एव शेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः । ८ । एवंरीत्या कालादिभिरष्टविधाऽभेदप्रवृत्तिः पर्यायार्थिकनयस्य गुणभावे द्रव्यार्थिकनयप्राधान्यादुपपत्तिमती विज्ञया । द्रव्यार्थिकगुणभावे. पर्यायार्थिकप्राधान्ये तु नेयं गुणानामभेदवृधिरहति सम्भावितुम्, तथाहि-तत्र तावत् कालेनाभेदवृत्तिन