________________
न्यायालङ्कारालकृता ।
१६३ नत्वव्याघातात् ; नीलपीतादिनानाकारज्ञानं हि चित्रज्ञानम् नत्वेकाकारज्ञानम् । न च मेचकज्ञानमनेकमेव युक्तं वक्तुम्, "मेचकज्ञानमिदम्" इत्यनुभूत्यनुपपत्तेः । ___ योगा अप्येकस्यैव पटादेश्वलाचलरक्तारक्तावतानावृतादिविरुद्धधर्मानुपलम्भसामर्थ्यात् सहमानाः स्यादवादिषुः । द्रव्यत्वादि चानुवृत्तिव्यावृत्तिप्रत्ययगोचरत्वात् सामान्यविशेषः, द्रव्यं द्रव्यामित्यनुगतधीविषयत्वाद् हि सामान्यम् , गुणो न द्रव्यं कर्म न द्रव्यमिति व्यावृत्तिप्रत्ययविषयत्वात् च विशेषः एवं चैकस्य सामान्यविशेषात्मकत्वमुपागुः । - साङ्ख्याश्च सत्त्वरजस्तमसां साम्यावस्थां प्रधानमभिदधिवांसो नोत्सहन्ते स्याद्वादं तिरस्कर्तुम् । ___चार्वाककुलमपि पृथ्व्यादिभूतचतुष्टयपरिणामं चैतन्यमाच-. क्षाणं न समस्त नानेकान्तम् । नह्येतत् चैतन्यं पृथ्व्यायपेक्षयातिरिक्तं शक्यमभ्युपगन्तुं चार्वाकैः, तत्त्वान्तरप्रसक्तः । नापि पृथिव्याकैकमेव तत् , घटादेरपि चेतनत्वापत्तेः । किन्तु पृथिव्यायनेकात्मकमेकं चैतन्यमिति न कश्चिद् वैमनस्यमशकत् स्याद्वादे धर्तुमिति ॥ १ ॥
अथ सप्तमङ्गीभेदावाहसकल-विकलादेशाद् द्विविधा ॥८॥ 'द्विविधा' इति स्त्रीनिर्देशादुक्तसूत्रतः सप्तभङ्गीपदपरामर्शः । सप्तभङ्गी द्विप्रकारा, सकलादेशरूपा, विकलादेशरूपा चेति ॥ ८॥