________________
१६२
प्रमाणपरिभाषाघितप्रत्ययबलात्.. भेदस्याच्याप्यवृत्तिभावेन स्वीकारात् । अव्याप्यवृत्तित्वं च प्रकृते प्रतियोगित्सित्वम् , संयोगिभेदस्य प्रतियोगी सयोगवान् वृक्षः तद्वृत्तित्वं मूलावच्छेदेन संयोगिभेदस्य विद्यत एवेति । प्रकृतेऽप्येकत्रैव घटाद्यर्थे द्रव्यरूपावच्छेदेन नित्ये पर्यायावच्छेदेन नित्यभेदः सङ्गत एवेति । - एतेन परैः प्रोद्भावयांबभूवानं दोषाष्टकं क्षीणदोषाष्टकशासने कुतः प्रवेष्टुं सावकाशम् ? । न हि प्रतीतिसिद्ध वस्तुनि कश्चित् विरोधः, स्वरूपेण सत्त्वस्य इतररूपेणासत्त्वस्य वस्तुनोऽनुभवसिद्धत्वं प्रागेवोपाददर्शाम ॥१॥
वैयधिकरण्यमपि चैकाधिकरणतया सत्त्वासत्त्वयोः प्रतीतेः परास्तमेव ।। २॥
अनवस्थानमध्यप्रामाणिकपदार्थपरम्परापरिकल्पनविरहेण अनन्तधर्मात्मनि वस्तुनि कुतः सञ्चरिष्णु ॥३॥ । सर्वेषां युगपत् प्राप्तिः संकरः परस्परविषयगमनं व्यतिकरश्च तथाप्रसिद्ध वस्तुनि कुत आसजेताम् ।। ४।५।
तथा निर्णीतेऽर्थे च सन्देहोऽपि दग्ध एव । ६। : प्रतिपन्ने चार्थेऽप्रतिपत्तिरिति पुनः साहसिक्यमेव । ७ । । तथाच सति विषयव्यवस्थानात् नाऽव्यवस्थापिशाचीसञ्चार इति । ८।
अपि च कः खलु नानेकान्तं कामयते ?। कश्चानेकान्तमकान्तीकुर्वम् कान्तोऽवास्थित ?।
लथाहि--
... मेचकज्ञानमेकमनेकाकारमुपयन्तोऽनेकान्तं बौद्धा अपि सदकार्षः । अयं भावः-मेचकं किल पञ्चवर्णात्मकं रत्नम् । तज्ज्ञानं नेकपतिभासात्मकमेष, इतरथा चित्रज्ञा