________________
न्यायालङ्कारालङ्कृता। ति नियमाभिप्रायः । प्रकृते च प्रथमतो वृक्षशब्दो वृक्षत्वधर्मविशिष्टं द्रव्यं बोधयति, ततो लिङ्गं सङ्खयां चेति शाब्दबोधः क्रमणोदेति
यदाहस्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् । समवेतस्य तु वचने लिङ्ग सङ्ख्यां विभक्तियुक्तः सन् ॥१॥ इति । ___ एवं च प्रधानतया वृक्षत्वविशिष्टबोधः, गुणभावेन पुनबहुत्त्वसङ्ख्यायाः इति सर्वमवदातम् । नन्वेवं तर्हि प्राधान्येनाशेषधर्मात्मकस्य वस्तुनः प्रकाशकं प्रमाणवाक्यं कथमुपपत्तिवीथिमारोहत् ?, इति चेत् कालादिभिरभेदवृत्त्या अभेदोपचारेण वा द्रव्यपर्यायनयार्पितेन सर्वस्य वस्तुन उक्ते इत्युक्तं भविष्यति । .. व्यस्तसमस्तद्रव्यपर्यायावाश्रित्य चरमभङ्गत्रयमुपपत्तिमानेयम् तथाहि- व्यस्तद्रव्यं समस्तौ सहार्पितो द्रव्यपर्यायावाश्रित्य "स्यादस्त्येव स्यादवक्तव्य एव घटः" इति पञ्चमो भङ्गः । घटादिरूपैकधर्मिविशेष्यक-सत्त्वविशिष्टाऽवक्तव्यत्वप्रकारकबोधजनकवाक्यत्वं तल्लक्षणम् , तत्र द्रव्यापणात्
अस्तित्वस्य युगपद्रव्यपर्यायार्पणादवक्तव्यत्वस्य च विवक्षितत्वात् । __ तथा व्यस्तं पर्यायं समस्तौ द्रव्यपर्यायावाश्रित्य "स्यानास्त्येव स्यादवक्तव्य एव घटः" इति षष्ठो भङ्गः । तल्लक्षणं च घटादिरूपैकधार्मविशेष्यक- नास्तित्वविशिष्टावक्तव्यत्वप्रकारकबोधजनकवाक्यत्वम् ।
एवं व्यस्तौ क्रमार्पितौ समस्तौ सहार्पितौ च द्रव्यपर्यायावाश्रित्य "स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव घर" इति सप्तमो भङ्गः । तल्लक्षणं च घटादिरूपैकवस्तुविशेष्यकसत्यासत्त्वविशिष्टावक्तव्यत्वप्रकारकबोधजनकवाक्यत्वम् इति।