________________
१५८
प्रमाणपरिभाषा.. अथ सेनामालावनेत्यादिशब्दानामनेकार्थविषयत्वमस्त्येवेति चेन्न करि- कुरङ्ग- तुरङ्ग-मातङ्गादिसमूहस्यैवैकस्य सेनाशब्देनाभिधानात् पुष्पसमूहस्य मालापदेन वृक्षसमूहस्य वनशब्देन चोक्ते नेकार्थप्रतिपादनं सम्भव येकशब्दस्य । . ननु “वृक्षौ" इति पदं वृक्षद्वयबोधकम् , “वृक्षाः" इति च बहुक्षबोधकं कथमुपपादुकं स्यात् इति चेत् ? पाणिन्यादीनामेकशेषारम्भात् अन्येषामभिधानस्य स्वाभाविकत्वात् इत्येवाभङ्गुरमुत्तरं निधेयं चेतसि । तत्रैकशेषपक्षे द्वाभ्यामेव वृक्षशब्दाभ्यां वृक्षद्वयस्य बहुभिरेव वृक्षशब्दैबहूनां वृक्षाणामगिधानात् । कुत एकशब्दस्य सकृदनेकार्थविषयत्वम् लुप्तावशिष्टशब्दयोः सादृश्यात् वृक्षरूपार्थस्य समानत्वाच्चैकत्वोपचारेण तत्रैकशब्दप्रयोगोपपत्तेः । अभिधानस्य स्वाभाविकत्वपक्षे च वृक्षशब्दो द्विबहुवचनान्तः स्वभावत एव द्वित्वबहुत्वविशिष्टं वृक्षरूपार्थमाचष्टे । यद्यपि द्वितीयपक्षे एकस्यैव वृक्षपदस्यानेकवृक्षबोधकत्वमायातम् , तथाप्यनेकधर्मविशिष्टार्थविबोधकत्वमेकपदस्य नास्तीति नियमो विज्ञेयः, . एवं च वृक्षा इति बहुवचनान्तेनापि वृक्षपदेन वृक्षत्वरूपैकधर्मेणैव बोधो नानेकधर्मेणानेकवस्तुनः, तथैव प्रकृतेप्यस्तिप्रभृतिपदेनाप्यस्तित्वादिरूपैकधर्मेणैव बोधसम्भवः न पुनर्धर्मान्तरेण । ___ ननु "वृक्षाः" इति पदमेवास्ति "तदन्तं पदम्" इति वचनात् अत्र हि तत्पदेन स्यादित्यादिविभक्तिपरिग्रहः, एवं चैकपदस्याप्यनेकधर्मेण बोधात्वं दृश्यत एवेति किमीयोऽयं न्यायः "एकपदस्यानेकधर्मेण बोधकत्वं नास्ति" इति
उक्तं हि• "अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या" इति ।
अनाहुःएकपदस्य प्राधान्येनानेकधर्मविशिष्टावबोधकत्वं नास्ती.