________________
... प्रमाणपरिभाषा
तादिः तत्र स्खकालेऽस्ति परकाले नास्ति घटस्य स्वकाल इव परकालेऽपि सचे प्रतिनियतकालत्वं न स्यात् तथाच किं स्यात् ?, इति चेत् नित्यत्वमेव स्यात् । परकालवत्स्वकीयकालेप्यसत्वोररीकारे सकलकालासम्बन्धित्वप्रसङ्गेनावस्तुत्वप्रसङ्गः, कालसम्बन्धिन एव वस्तुत्वात् । एवंरीत्या स्वद्रव्यक्षेत्रकालभावेन सत्त्वं परद्रव्यकालक्षेत्रभावेनासत्वं च क्रोडीकुर्वाणः पदार्थः स्वरूपप्रतिष्ठानो वेदितव्यः, इतरथा नभोनलिनायमान एव । अपिचास्तित्वं नास्तित्वेनाविनाभूतमस्ति, समनियते खलु अस्तित्व-नास्तित्वे इति भावः, अस्तित्वं विहाय नास्तित्वस्य नास्तित्वं विहायास्तित्वस्य च प्रमाणबाधात् इति अस्तित्वेनाभ्युपजग्मानेषु वस्तुजातेषु तत्सहचरनास्तित्वमवश्यप्रतिपत्तव्यमभियुक्तैः । न च शशविषाणादौ नास्तित्वमस्तिस्वसहचरं कुतः ? इति प्रेर्यम् , नास्तित्वाधिकरणरूपं शशविषाणादि हि किश्चिदभिमतं चेत् तर्हि नियमेन तत्रास्तित्वं मननीयम् , स्वरूपवाह्यस्यावस्तुत्वेनाधिकरणत्वानहतया नास्तित्वत्तेस्तत्र दुर्वचत्वात् । अथ च तत् किश्चिदेव नः तर्हि कुत्र ना. स्तित्वेऽभिमेनानेऽस्तित्वसाहचर्याभावमापादयसि ? इति सम्यम् भावय। ___ अपिच गोमस्तकवृत्तित्वेन यदस्तीति प्रसिद्धं विषाणम् तत् खरादिशिरोत्तित्वाभावेन नास्तीति निर्णीयते । - मेषादिसमवेतत्वेन यानि रोमाणि सन्तीति प्रसिद्धानि तान्येव कूर्मादिसमवेतत्वेन न सन्तीत्यध्यवसीयते ।
वनस्पतिसंसृष्टत्वेन यत् कुसुममस्तीति प्रसिद्धम् , तदेव गगनसम्बन्धित्वेन नास्तीत्यवधार्यते तथाचोपपन्नमेव नास्तित्वसहचरास्तित्वगुम्फितं जगत् इति प्रथमद्वितीयभङ्गस्वरूपनिरूपणम् । ____ अथ "घटः स्यादस्त्येव स्यानास्त्येव च" इति तृतीयो