________________
न्यायालङ्कारालङ्कृता। १५५ द्योतनात् । स्यात्पदाभावे तु सर्वथैकान्तव्यवच्छेदनानेकान्तप्रतिपत्तिः कुतः ? एवकारावचने विवक्षितार्थाप्रतिपत्तिवत् इति युक्तं स्यात्पदम् इति ।
एवं च स्यादस्त्येव घटः इत्यस्य स्वरूपाचवच्छिन्नास्तित्वाश्रयो घटः । स्यानास्त्येव घट इत्यस्य च पररूपाधवच्छिन्ननास्तित्वाश्रयो घटः, अवच्छेदकभेदेन एकत्रैवास्तित्वनास्तित्वयोरविशेषात् कः खलु न प्रत्येति एकत्रैव धूपघटादाववच्छेदकभेदेन शीतोष्णस्पर्शी । कश्च प्रकृते एकत्रैव वस्तुनि सर्वत्र स्वरूपेण सत्त्वस्य पररूपेणासत्त्वस्य च वर्तमानत्वे बाधः, इतरथा हि वस्तुत्वमेव विलीयेत, स्वपररूपोपादानापोहनव्यवस्थाप्यं हि वस्तुनो वस्तुत्वम् ।
'ननु घटस्य किं स्वरूपं किंवा पररूपम् इति चेत् ? अत्र ब्रूमः- घट इत्यादिबुद्धौ प्रकारतया भासमानो घटपदशक्यतावच्छेदकीभूतस्तिर्यक्सामान्यरूपो यो घटत्वाख्यो धर्मः स घटस्य स्वरूपम् तदितरत् पटत्वादि पररूपम् । तत्र च घटतादिस्वरूपेणेव पटत्वादिपररूपेणापि घटस्य सत्त्वाङ्गीकारे पटात्मकत्वप्रसङ्गः पटत्वादिनेव घटत्वादिनाप्यसत्त्वे शशशृङ्गवच्छ्रन्यत्वापत्तिः । ___ एवं घटस्य स्वद्रव्यं मृव्यम् परद्रव्यं सुवर्णादि । तथाच घटो मृदात्मनास्ति सुवर्णाद्यात्मना नास्ति घटस्य स्वद्रव्यात्मनेव परद्रव्यात्मनापि सत्चे घटो मृदात्मको न सुवर्णात्मा इति नियमो न स्यात् तथाच द्रव्यप्रतिनियमव्याहतिः।। ___ एवं घटस्य स्वीयं क्षेत्रं भूतलादि परक्षेत्रं कुड्यादि घटः सौवक्षेत्रेस्ति परत्र नास्ति । घटस्य स्वक्षेत्रवत् परत्रापि सत्त्वाङ्गीकारे प्रतिनियतक्षेत्रत्वानुपपत्तिः । परक्षेत्र इव स्वक्षेत्रेप्यसद्भूतत्वे च साधारत्वविरोधः। .............
तथा घटस्य सौवः कालो वर्तमानकालः परकालोऽती