________________
१५२
प्रमाणपरिभाषाव्यबाहुल्यात् ग्रन्थलघिमाभिसन्धानाच विरम्यते प्रतानतः ।
तत्र धर्मान्तरमनपाकुर्वत् विधिविषयकबोधोत्पादि वाक्यं प्रथमो भङ्गः । स च स्यादस्त्येव घट इति वचनरूपः।
निषेधविषयकबोधजनकं पुनस्तथा वाक्यं द्वितीयो भङ्गः । स च स्यानास्त्येव घट इत्याकारः। ... अत्र च स्वरूपादिभिरस्तित्वमिव नास्तित्वमपि स्यादित्यनिष्टार्थनिवृत्तये " स्यादस्त्येव " इत्येवकारः, तेन स्वरूपादिभिरस्तित्वमेव न नास्तित्वमित्यवधारणम् । ___ अयं चैवकारस्त्रेधा । अयोगव्यवच्छेदबोधकः, अन्ययोग ध्यात्तिगमकः, अत्यन्तायोगव्युदासज्ञापकश्चेति ।
तत्र विशेषणसङ्गतैवकारोऽयोगव्यवच्छेदबोधको बोद्धव्यः । यथा शङ्खः पाण्डर एवेति । अयं चात्र परिष्कारः, उद्देश्यतावच्छेदकसमानाधिकरणाभावाप्रतियोगित्वमयोगव्यवच्छेदः, प्रकृते च शङ्खत्वमुद्देश्यतावच्छेदकम् , शङ्खत्वेन शङ्खमुद्दिश्य पाण्डरत्वस्य तत्र विधानात् तथाच शङ्खत्वसामानाधिकरण्यवान् न तावत् पाण्डरत्वाभावो भवितुमर्हति तत्र तत्सत्त्वात् अपितूदासीनाभावः तत्पतियोगित्वं तत्र, अप्रतियोगित्वं पुनः पाण्डरत्वे आयातमितिशङ्खत्वसमानाधिकरणाभावाप्रतियोगिपाण्डरत्ववान् शङ्ख इति बोधः।
विशेष्यसङ्गतैवकारोऽन्ययोगव्यवच्छेदबोधकः यथा पार्थ एव धनुर्धरः इति । अन्ययोगव्यवच्छेदः पुनर्विशेष्यभिन्नतादात्म्यव्यावर्तनम् । तत्र खल्वेवकारेण पार्थान्यतादात्म्याभावो धनुर्धरे बोधितो भवति तथाच पार्थान्यतादात्म्याभाववद् धनुर्धराभिन्नः पार्थ इति बोधः।
क्रियासरतवकारोऽत्यन्तायोगव्यवच्छेदगमकः यथा नीलं कमलं भवत्येवेति । अत्यन्तायोगव्यवच्छेदश्वोद्देश्यतावच्छेदकव्यापकाभावाप्रतियोगित्वम् । प्रकृते चोद्देश्यतावच्छेदकं कम