________________
न्यायालङ्कारालङ्कृता ।
भावात् । यद्धि स्वरूपेण सत्त्वं तदेव पररूपेणासत्त्वम् तथा च प्रथमद्वितीयभङ्गौ न घटासंटकमाटीकिषाताम् , तदन्यतरेणैव चा रितार्थ्यात् ।
अयमिह समाधिः. स्वरूपाचवच्छिन्नं सत्त्वम् , पररूपाद्यवच्छिन्नमसत्त्वम्, तथाचावच्छेदकभेदात्तयोर्भेदसिद्धिः सुलभैव । अपरथा स्वरूपेणेव पररूपेणापि सत्त्वानुषक्तः, पररूपेणेव स्वरूपेणापि असत्त्वप्रसक्तेश्च । किंच सत्त्वं खलु वृत्तिमत्त्वम् , भूतले घटो. ऽस्तीत्यादौ भूतलनिरूपितत्तिताशाली घटः इति बोधात् । असत्त्वं चाभावप्रतियोगित्वम् , भूतले घटो नास्तीत्यादौ भूतलनिष्ठाभावप्रतियोगी घटः इति प्रत्ययात् । एवं चोत्तान एव सत्त्वासत्त्वयोः स्वरूपभेदः। .. अपि च त्रैलक्षण्यं पाञ्चलक्षण्यं वा साधनस्योचानास्तपनबन्धुमुपासीनाः कक्षभक्षाक्षचरणचरणचन्द्रचकोराश्च हेतोः सपक्षसत्त्वापेक्षया विपक्षासत्त्वं पृथग्भावेनैवामंसत, इतरथा तयाघातापत्तेः । ननु कथञ्चित्सत्त्वापेक्षया क्रमार्पितोभयस्य को विशेषः ? न हि शक्यं प्रत्येकघटपटापेक्षया घटपटोभयं भिनरूपेण प्रत्येतुम् इति चेन प्रत्येकापेक्षयोभयस्य भिन्नत्वेन प्रतीतिसिद्धत्वात् । अत एव प्रत्येकघकार-टकारापेक्षया क्रमार्पितोभयरूपघटपदस्यातिरिक्ततयाभ्युपगमः प्रवादिनां विकस्वरः । अपरथा प्रत्येकघकारायपेक्षया घटपदस्याभिन्नत्वे घकारााच्चारणेनैव घटपदज्ञानसम्भवेन घटत्वप्रकारकोपस्थितिसम्भवात् शेषोच्चारणवैयर्थप्रसङ्गात् । अत एव च प्रत्येकपुष्पापेक्षया मालायाः कथश्चिदभेदः सर्वानुभवसिद्धः इति नानतिरिक्तं कथञ्चित् सत्त्वापेक्षया क्रमार्पितोभयम् । एवं शेषा अपि विशेषरूपेण मीमांसनीयाः, अधिकव्यवच्छेदश्च चिन्तनीयोऽन्यतः, इह तु वक्त