________________
१५०
प्रमाणपरिभाषा- . स्यांदस्त्यैत्र स्यादवक्तव्यमेवेतिविधिकल्पनया युगपद्वि धिनिषेधकल्पनया च पश्चमः ।। ५ ॥ . स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः ।। ६॥ - स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो वि. धिनिषेधकल्पनया युगपद् विधिनिषेधकल्पनया च सप्तमः ॥७ ।। इति । ... तत्र स्यादस्त्येव वा नवा घट इति कथश्चित् सत्त्वतदभावकोटिकः प्रथमः संशयः। - स्यादेतत् कश्चित् सत्त्वस्याभावः कथश्चिदसत्त्वम् । तस्य न संशयविषयत्वसम्भवः कथञ्चित् सत्वेन सह विरोधाभावात् । ..."एकथर्मिकव्याहतनानाधर्मप्रकारकप्रत्ययो हि संशयः" नत्वेकघर्मिकनानाधर्मकारकज्ञानमात्रम् , अन्यथा अयं घटो द्रव्यम् इत्यादिघटत्वद्रव्यस्वरूपनानाधर्मप्रकारकज्ञानस्यापि संशयत्वप्रसङ्गात् । मैवम् । दर्शितसंशये कथञ्चिदस्तित्वसर्वथास्तित्वयोरेव कोटित्वेनोक्तानुपपत्तेरनवकाशात् तयोः परस्परं विरोधात् । एवं द्वितीयादिसंशयप्रकारा अप्यूहनीयाः । निरुक्तसंशयेन च घटे वास्तवसत्त्वनिर्णयः सम्पादनीय इति जिज्ञासोदेति जिज्ञासां प्रति संशयस्य हेतुत्वात् तादृशजिज्ञासया “घटः किं स्यादस्त्येव" प्रति प्रश्नः प्रादुर्भवति प्रश्ने जिज्ञासाया हेतुत्वात् । तादृशप्रश्नज्ञानाच प्रतिपादकस्य प्रतिपिपादयिषां समुन्मिपति । प्रतिपिपादयिषया चोत्तरावतारः, इत्युक्तपणाल्या धर्मसप्तविधत्वाधीना भङ्गानां सप्तविधत्वसिद्धिः । स्यादेतत् यदि नौम घटादौ अस्तित्वप्रमुखाः सप्तधर्माः प्रामाणिकाः स्युः तदा तद्विषयसंशयानातक्रमेण सप्तभङ्गी सिध्येत् तदेव तु दुरुपपदम् । सत्त्वायत्त्वयार्भेदा