________________
१४२
प्रमाणपरिभाषाअथवा निगमेषु लोकेषु भवो बोधो नैगमः । तद्भवत्वं च लोकमसिद्धार्थोपगन्तृत्वम् , लोकप्रसिद्धिश्च सामान्यविशेषााभयाभ्युपगमेन निर्वहति ।
स्यादेतत् स्वतन्त्रसामान्यविशेषोभयाभ्युपाये कणादवद् दुर्नयत्वम् । शबलतदङ्गीकारे च प्रमाणत्वमेव । यथा स्थानं प्रत्येकं गौणमुख्यभावेन तत्स्वीकारे च सङ्ग्रहव्यवहारान्यतरप्रवेशः।
..
. सत्यम् , क्षेमकरस्तु तत्र तृतीयः पक्षः कक्षीक्रियते । न चोक्तदोषानुषङ्गा, उपधेयसाङ्कर्येप्युपाध्योरसार्यात् ।
एवं च धर्मद्वयगोचरः, धर्मिद्वयगोचरः, धर्मधर्मिगोचरश्च नैगमो नयः प्रज्ञप्तः । ___ तत्र धर्मद्वयगोचरो यथा- सच्चैतन्यमात्मनि इति । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्रधानतया विवक्षणम् , विशेज्यत्वात् , सचाख्यव्यञ्जनपर्यायस्य तु विशेषणत्वात् अमुख्यभावेन, इति प्रोक्तः प्रथमो धर्मद्वयगोचरो नैगमः ।
द्वितीयो धर्मिद्वयगोचरो यथा- वस्तु पर्यायवद् द्रव्यम् इति । अत्र द्रव्याख्यधर्मिणो विशेष्यत्वेन प्राधान्यम् । वस्त्वाख्यस्य तु धर्मिणो विशेषणतयाभाधान्यमिति द्वितीयो धर्मिद्वयगोचरो नैगमः।
तृतीयो धर्मधर्मिगोबरो यथा- क्षणमेकं सुखी विषयासक्तो जीवः इति । अत्र विषयासक्तजीवस्य धर्मिणो विशेष्यत्वेन माधान्यम्, सुखलक्षणस्य पुनर्धर्मस्य तद्विशेषणवेनोपात्तत्वात् अप्राधान्यम् , इति । तृतीयो धर्मधालम्बनो नैगमः । ____ अत्र नैगमेन धर्मधर्मिणोरन्यतरस्यैव प्राधान्यानुभवः, इति प्राधान्येन द्रव्यपर्यायात्मकमर्थं जानानं विज्ञानमेव प्रमाणत्वेनावधेयमिति ।