________________
न्यायालङ्कारालकृता। १३९ यत्तु द्रव्यकर्मस्वप्रत्याख्यात्या पारिशेष्याद् गुणत्वं प्रत्यपादि, तदपि गर्हागृहम् , कर्मत्वे प्रतिषिद्धपि द्रव्यत्वप्रतिषेधासम्भवात् , न हि केनचन बाध्यमानं द्रव्यत्वं शब्द उत्पश्यामः । ___यत्तु शब्दो न द्रव्यम् बहिरिन्द्रियव्यवस्थाहेतुत्वात् रूपादि बदित्यादिना द्रव्यत्वबाधकं प्रमाणं शन्दे जगाद न्यायकुसुमाअलौ उदयनः तत् प्रामादिकम् । न हि श्रोत्रेन्द्रियव्यवस्थापकत्वेन शब्दस्य नभोगुणत्वं सेढुमर्हति, इन्द्रियान्तराग्राह्यग्राहकत्वस्यैव भिन्नेन्द्रियत्वव्याप्यत्वात् , तत्र गुणप्रवेशस्य गौरवकरत्वात् । इत्थं च श्रोत्रेन्द्रियं द्रव्याग्राहकं रूपस्पर्शाग्राहकबहिरिन्द्रियत्वात् लोलावत् इत्यभिप्रायोप्यपहस्तितः, अप्रयोजकस्वात् ; रूपस्पर्शाग्राहकबहिरिन्द्रियस्य द्रव्यग्राहकत्वे विरोधाभाबाव, द्रव्यग्रहप्रयोजकपत्यासत्यभिधानेन तद्विरहरूपविपक्षवाधकतर्कानुत्थानात् इति । __ आत्मादिगुणत्वप्रतिषधस्तु तत्र सिद्धसाधनतामेवाधारयदिति सिद्धः पौगलिक शब्द इति ।
अयं पुनः शब्दः त्रिधा, वर्णात्मकः, पदात्मकः, वाक्यास्मकश्चेति । तत्र कादयो वर्णाः प्रसिद्धा एव । पदं वाक्यं च परिचेतुम् "वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम् , पदानां तु वाक्यम्" इति सूत्रमेच पर्यापदिति ।। ४ ।।
उक्तं प्रमाणम् । अथ नयस्वरूपमाहप्रमाणितार्थाशग्राही अप्रतिक्षिप्तप्रतिपक्षः प्रमातुरभिसन्धिर्नयः ॥५॥
प्रमाणपरिच्छिन्नार्थस्यांशः, अंशौ अंशावा येन गृह्यन्ते, तदंशविरुद्धांशः पुनर्न प्रतिक्षिप्यते एवंस्वरूपः प्रतिपत्तुरभिप्राय- . विशेषो नय इत्यहद्वासुधा ।