________________
न्यायालङ्कारालङ्कृता ।
१२३
तवनिणिनीषुणा २ परत्र तत्वनिर्णिनीषुः केवलज्ञानी परत्र - तवनिर्णिनीषुणा क्षायोपशमिकज्ञानशालिना ३ परत्र तत्त्वनिर्णिनीषुः केवलज्ञानी परत्र तत्त्वनिर्णिनीषुणा केवलिना ४ चेति, तथापि प्रथमचतुष्के द्वितीयः द्वितीयचतुष्के प्रथमो द्वितीयच चतुर्थचतुष्के चतुर्थश्च भेदः पातनीयः, न हि स्वात्मनि तत्वनिर्णिनीषुः जिगीषु प्रतिवादितां प्रतिवादितां वा प्रतिपत्तुमर्हति, स्वयं तत्त्वनिर्णयानभिमाने परावबोधार्थ प्रवृत्तेरयोगात् तस्मातत्त्वनिर्णयासम्भवाच्च एवमेव स्वात्मनि तत्त्वनिर्णिनीपुं प्रति स्वात्मनि तत्त्वनिर्णिनीषोरप्यवधेयम् ।
केवलिनस्तु केवलिना सहासम्भव एव वाद इति द्वादशैव भेदाः परिशिष्यन्ते । तत्र सविजिगीषुकवादे चतुरङ्गत्वावश्यम्भावः प्रागेव प्रादर्शि । यत्र पुनः स्वात्मनि तत्त्वनिर्णिनीषुः परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानी च, अथवा परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानी परत्र तत्त्वनिर्णिनीषुः क्षायोपश मिकज्ञानी च वादि-प्रतिवादिभावेन चकासतः, असौ वादो व्यङ्गो वेदितव्यः, तत्र सभ्य सभापत्योरनपेक्षणात नह्यनयोः स्वपरोपकारायैव प्रवृत्तवतोः शाठ्यकलहादि - लाभादिकामभावाः सम्भवन्ति । यत्र च स्वात्मनि तत्त्वनिर्णिनीषुः परत्र तत्त्वनिर्णिनीषुः केवली च, अथवा परात्मनि तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानी परत्र तत्त्वनिर्णिनीषुः केवली च भासेते, असौ वादो व्यङ्ग एव तव निर्णायकत्वाभावासम्भवेन सभ्यानाम्, कलहलाभाद्यभिप्रायाभावेन सभापतेश्चानपेक्षणात् ।
"कचिच्च" इति कचित् स्वात्मनि तत्त्वनिर्णिनीषु परत्र तत्त्वनिर्णिनीषु क्षायोपशमिकज्ञानिनोः परत्र तत्त्वनिर्णिनीषुक्षायोपशमिकज्ञानिपरत्रतश्वनिर्णिनीषुक्षायोपशमिकज्ञानवतोर्वा वादिप्रतिवादिभावेन विभ्राजमानयोर्वादे चकारः कादाचित्कत्वयोतकः कदापि त्र्यङ्गत्वमपि सम्भवति, तथाहि - यदा खलूत्ता