________________
प्रमाणपरिभाषा- ......................
१२२ न्यथा वादिनौ स्वाभिमतसाधनदूषणसरणिमाराधयितुं क्षमौ, नापि दुःशिक्षितकुतर्कलेशवाचालबालिशलोकविप्लाधितो गतानुगतिको जनः सन्मार्ग प्रतिपद्यतेति ।। ५१ ॥ .. अथ तत्वनिर्णिनीषुमात्रवादस्याङ्गनियममुपदर्शयतिविपरीतो ब्यङ्गः कचिच्च व्यङ्गः ॥५२॥
उक्तलक्षणात् सविजिगीषुकवादाद् विपरीतो जिगीषुरहितस्तत्त्वनिर्णिनीषुभ्यां प्रवर्तितो वादो व्यङ्गः, तथाहि-वादी तावद् द्वेषा, विजिगीषुः, तत्त्वनिर्णिनीषुश्च, तत्र तत्त्वनिर्णिनीषुरपि द्विधा, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषुश्च, परत्र तत्त्वनिर्णिनीषुरपि द्विविधः, क्षायोपशमिकज्ञानशाली केवलज्ञानी च, इत्येवं चतुर्थी वादी भवति, प्रतिवाद्यपि तथैव चतुष्पकारो द्रष्टव्यः । तत्र यद्यप्येकैकशो वादिनः प्रतिवादिना साध पोडश भेदाः प्रादुर्भवन्ति, तथाहि-जिगीषुर्जिगीषुणा १ जिगीषुः स्वात्मनि तत्त्वनिर्णिनीषुणा २ जिगीषुः परात्मनि तत्त्वनिर्णिनीषुणा क्षायोपशमिकज्ञानशालिना ३ जिगीषुः परात्मनि तत्त्वनिर्णिनीषुणा केवलज्ञानिना ४ चेति । स्वात्मनि तत्त्वनिर्णिनीषुर्जिगीषुणा १ स्वात्मनि तत्त्वनिर्णिनीषुः स्वात्मनि तत्त्वनिर्णिनीषुणा २ स्वात्मनि तत्वनिर्णिनीषुः परत्र तत्व. निर्णिनीषुणा क्षायोपशमिकज्ञानिना ३ स्वात्मनि तत्त्वनिर्णिनीषुः परत्र तत्त्वनिर्णिनीषुणा केवलिना ४ चेति । परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानी जिगीषुणा १ परत्र तत्त्वनिर्णिनीषुःक्षायोपशमिकज्ञानी स्वात्मनि तत्त्वनिर्णिनीषुणा २ परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानी परत्र तत्त्वनिर्णिनीषुणा क्षायोपशमिकज्ञा. नशालिना ३ परत्र तत्त्वनिर्णिनीषुः क्षायोपाशमिकज्ञानी परत्र तत्त्वनिर्णिनीषुणा केवलज्ञानिना ४ चेति । परत्र तत्वनिर्णिनीषुः केवलज्ञानी जिगीषुणा? परत्र तत्त्वनिर्णिनीषुः केवलज्ञानी स्वात्मनि