________________
११६
प्रमाणपरिभाषा -
साध्यव्यतिरेकः १ असिद्धसाधनव्यतिरेकः २ असिद्धोमैय व्यतिरेकः ३ सन्दिग्धसाध्यव्यतिरेकः ४ सन्दिग्धसाधनव्यतिरेकः ५ सन्दिग्धोभयव्यतिरेकः ६ अप्रदर्शितव्यतिरेकः ७ विपरीतव्यतिरेक ८ श्चेति ।
तत्रायो यथा - भ्रान्तमनुमानं प्रमाणत्वाद् यत्पुनर्भ्रान्तं न भवति न तत्प्रमाणं यथा स्वमज्ञानमिति, अत्रं स्वप्नज्ञानेऽपि भ्रान्तभावेन साध्यव्यतिरेकोऽसिद्धः ।
द्वितीयो यथा - प्रत्यक्षं निर्विकल्पं प्रमाणत्वाद् यत्तु न तथा तद् न प्रमाणं यथा लैङ्गिकम्, अत्र लैङ्गिकप्रत्यये प्रमाणत्वसत्त्वादसिद्धः साधनव्यतिरेकः ।
तृतीयो यथा शब्दो नित्यानित्यः सवाद् यन्नित्यानित्यं न भवति तत्सद् न भवति कुम्भादिवत्, अत्र कुम्भादौ नित्यानित्ये सति च साध्यसाधनव्यतिरेकासिद्धिः ।
"
तुर्यो यथा- असर्वज्ञो नाप्तो वा कपिलः, अक्षणिकैकान्तवादित्वात् यः पुनर्न तथा नासौ तथा; यथा सुगतः, अत्र सुगते - साध्यधर्मनिवृत्तेः सन्देहः । अयं च परमार्थतोऽसिद्धसाध्यव्यतिरेक एव, क्षणिकैकान्तस्य प्रमाणबाधेन तदभिधातुरसर्वज्ञत्वानाप्तत्व प्राप्तेः केवलं तद्बाधकप्रमाणपरामर्शशून्यानां प्रमातॄणां सन्दिग्धसाध्यव्यतिरेकत्वेनाभास इति तथैवाभाषि । पञ्चमो यथा - अनादेयवचनः कश्चन जनो रागादिभावाद् यः पुनरादेयवचनो नासौ तथा, यथा शौद्धोदनिः; अत्र दृष्टान्तेसाधनव्यतिरेकः सन्दिग्धः ।
,
षष्ठो यथा - अवीतरागः कपिलः करुणास्पदेष्वपि परमकृपयानर्पितनिजपिशितशकलत्वाद् यस्तु वीतरागोऽसौ परमकृपया कृपापात्रेषु समर्पितनिजपिशितशकलः, यथा तपनबन्धुः, अत्र साध्यसाधनोभयसंशयो दृष्टान्ते ।
सप्तमो यथा शब्दोऽनित्यः कृतकत्वाद् व्यतिरेके गगनम्,
4