________________
२५ प्रतिज्ञाया अपि परार्थानुमाने उपयोगित्वावेदनेन
शाक्यमतस्य शिथिलीकारः । ...... २६ प्रतिज्ञालक्षणनिर्देशः । । २७.२८ हेतुलक्षणक्रथनं तद्भेदभणनं च ।
२९ हेतुभेदद्वयेपि एकतरस्यैव प्रयोज्यत्वानुज्ञा । ३० एतत्सूत्रम्, प्रतिज्ञाद्यवयवपंचकमध्ये प्रतिज्ञाहेत्वो.
रेव व्युत्पन्नान् प्रत्युपयोगित्वस्य, दृष्टान्तादिप्रयोगस्याऽनौचित्यशंकायाश्च प्रदर्शनगर्भावतरणिकापूर्वमस्ति, अत्र च बालबोधाय दृष्टान्तादेरप्यादरः
प्ररूपितः। ३१.३७ एतेषु द्विविधदृष्टान्तप्रयोगरूपोदाहरणस्य उपनयनिगमनयोश्च स्वरूपनिर्देशः।
. हेत्वाभासपारम्भः । पक्षाभासस्तु अस्यैव सूत्रस्यावतरणिकायामुल्लिखितोऽस्ति । प्रत्यक्षस्मरणायभासास्तु तत्तल्लक्षणसूत्रावसाने सन्ति प्रेक्ताः । असिद्धस्वरूपम्, तद्भेदकथनं च । अस्यावतरणिकायामूचाना हेत्वाभासा विशेष्या सिद्धादयः अनेन सूत्रेण असिद एवाऽन्तर्भाव्यन्ते । व्यधिकरणासिद्धाश्रया सिदादयश्च हेत्वाभा.
सेभ्यो बहिष्क्रियन्ते । ४२.४३ विरुद्धलक्षणनिर्देशः, पक्षविपक्षव्यापकादीनां वि.
रुद्धस्यैव प्रपञ्चरूपकथनं च। ४४..४५ अनयोरपि क्रमेण अनैकान्तिकलक्षणनिर्देशः, पक्ष.
सपक्षविपक्षव्यापकादीनामनैकान्तिकेऽन्तःपातनं च । ___४६ अकिञ्चित्कर-कालातीत-प्रकरणसमानामतिरिक्त
हेत्वाभासत्वनिराकरणम् ।
३९.४०