________________
११
१२
१३.१५ इन्द्रिय तदर्थ मनसां स्वरूपविचारः ।
.
१६-१७ क्रमतः मनसो नेत्रस्य च प्राप्यकारित्वव्युदासः । अन्येन्द्रियाणां च नेत्राप्राप्यकारित्वाधिकार पर्यवसा
ने प्राप्यकारित्वप्रकटनम् ।
१८...२१
( २ )
मनःपर्यायावधि प्रदर्शनम् सांव्यवहारिकप्रत्यक्षस्य लक्षणभेदनिवेदनम् । अत्रैव च ज्ञानस्य कारणग्राहकत्वनिरासः ।
१...२
३...५
६
तृतीयपरिच्छेदे-परोक्षप्रमाणलक्षणम्, तद्भेदकीर्त्तनं च । क्रमतः स्मृतेः प्रत्यभिज्ञायास्तर्कस्य च लक्षणविचारः, अन्यदीयविप्रतिपत्तिनिराकारपूर्वकं चैषां प्रामाण्यपरीक्षणम् |
अनुमानप्रमाणनिरूपणप्रारम्भः ।
७
स्वार्थानुमनिस्वरूपप्रकटनम् । व्याप्तिज्ञापनम् ।
८.
९-११ क्रमतः व्याप्तिभेदोल्लेखः, तत्स्थलोपदर्शनं च । १२ साधनलक्षणविचारः ।
१३-१४ क्रमतः साधन भेदप्रभेदपरिचायनम् । १५.१८ प्रभेदनामपि भेदाः सोदाहरणं स्पष्टीकृताः । साध्य स्वरूपभणनम् । साध्यपदार्थस्य चिन्ता ।
१९
२०
२१-२२ धर्मिणः मसिद्धिसम्बन्धी विचारः ।
२३
परार्थानुमानस्वरूपकथनम् ।
२४
वचनरूपस्यापि हेतोरुपचारेण परार्थानुमानत्व
प्रदर्शनम् ।
क्रमतः अवग्रहः, इहा, अवायः, धारणा च निरूपिताः ।