________________
न्यायालङ्कारस्थविषयानुक्रमः ॥
.... प्रथमपरिच्छेदे-- सूत्रम्,
विषयः। - १ अनुबन्धचतुष्टयमुद्देशादिपदर्शनं च । । __२ प्रमाणतत्त्वनिवेदनम् । ३.५ संशयादिकीर्तनम् । ६ सनिकषस्य प्रमाणत्ववयुदासः, अन्याभिमतमपाण
लक्षणपरीक्षणं च । ७ प्रामाण्याप्रामाण्ययोरुत्पायादिविचारः । -- ८ प्रमाणविषयोपदेशः। ९.११ प्रमाणस्य फलसम्बन्धी विचारः। १२ प्रमाणफलयोंर्भेदाभेदावेदनम् ।
द्वितीयपरिच्छेदे१ अन्याभिमतप्रमाणान्तराणामन्तर्भाव-तिरस्कारपद- .
र्शनपूर्वकं ' प्रत्यक्ष परोक्षं च ' इति प्रमाणद्वैविध्य
प्रदर्शनम् । २.३ क्रमतः प्रत्यक्षतरप्रमाणसिद्धिः, अभावप्रामाण्य
प्रतिक्षेपश्च।
प्रत्यक्षप्रमाणलक्षणम् । ५.६ पारमार्थिकप्रत्यक्षस्य लक्षणभेदोत्कीर्तनम् । ७.८
केवलज्ञानस्य लक्षणं परीक्षा च, परीक्षामध्ये च
जगत्कर्तृत्वपराकारः। ९ भवस्थकेवलिनः कवलाहारविरोधनिर्दलनम् । १० स्त्रीमोक्षसिद्धिः।