________________
४७...४९ दृष्टान्ताभासानां सोदाहरणं निवेदनम् । ५०...५२ प्रस्फुटं वादतवप्रकाशः।
चतुर्थपरिच्छेदै१ आगमप्रमाणप्रारम्भः । आगमाभासस्य च पद्यैः
रावेदनम् । - २ उपचारात् शब्दस्याऽप्यागमप्रमाणत्वकथनम् शन्द
स्य प्रामाण्यप्रतिपादना च । ३ शब्दस्यार्थप्रकाशने योग्यत्वस्य संकेतापेक्षित्वस्य मच प्रदर्शनम् । अत्र मीमांसकबौद्धशान्दिकानां
तत्तद्विषयकविप्रतिपत्तिविध्वंसः। ४ शब्दस्य पौरालिकत्वदर्शनेन योगमतापभ्राजनम् । ५.६ नयतत्त्वविवेचनम् । ७...१० सप्तभंगीविवेचनम् ।
पश्चमपरिच्छेदे१ जीवपदार्थवादः । २ कर्मपोद्गलिकत्वसिद्धिः जीवकर्मणोरनादिसम्बन्ध
सिदिः, एवमपि मोक्षव्यवस्थासिद्धिः कर्मण एव
च सिद्धिः, कर्मवतां च जीवानां संसारित्वकथनम् । ३ संसारिजीवभेदोपदर्शनम्, पृथिव्यादीनां सचेत.
नत्वसाधनं च । ४.५ म्रक्तिवादः । ६ अजीवविचारः, धर्मास्तिकायादीनां स्वरूपप्रकटनम् । ७ द्रव्यषटूपरिचायनपूर्वकं सत्तादिधर्मधर्मिणोः कथ.
श्चिदभेदप्रतिपादनम् । ८. सर्वेषां पुण्यपापादि-गुणकर्मसामान्यादिभावानां
जीवाजीवयोरन्तर्भावप्रदर्शनपूर्वकं ग्रन्थसमापनम् ।