________________
११२
प्रमाणपरिभाषा
णित्वात् , अयं हेतुः पक्षीभूतं गवयं विपक्षं च गोमात्रं व्यामोति, गोत्वाभाववति च महिषादौ भावेऽपि तुरङ्गमादावभावात् सपक्षकदेशत्तिः । ४। ___पक्षसपक्षविपक्षकदेशवृत्तिर्यथा-नित्या पृथ्वी प्रत्यक्षत्वात् , प्रत्यक्षत्वं हि घटादौ पक्षे भावेऽपि परमाण्वादावभावात् पक्षकदेशवृत्ति, नित्ये सामान्यादौ सपक्षे भावेऽपि गगनादावभावात् सपक्षकदेशवृत्ति, अनित्ये बुबुदादौ विपक्षे भावेऽपि जलीययणुकादौ विरहेण विपक्षैकदेशत्ति । ५ । . पक्षसपक्षकदेशत्तिर्विपक्षव्यापी यथा- दिकालमनांसि द्रव्याणि अमूर्त्तत्वात् , अमूर्तत्वं हि पक्षीभूतयोदिकालयोरस्ति न तु मनसि, तस्य मूर्तत्वात् । सपक्षे गगनादावस्ति, न घटादौ, विपक्षं तु गुणादिकं व्यामोति । ६ ।
पक्षविपक्षकदेशवृत्तिः सपक्षव्यापको यथा- न द्रव्याणि दिकालमनांसि अमूर्तत्वात् , अत्र हि अमूर्त्तत्वं पक्षे मनसि नास्ति विपक्षे घटादौ नास्ति व्योमादौ त्वस्ति सपक्षं तु गुणादिकं व्यानोति । ७। ... सपक्षविपक्षव्यापी पक्षकदेशवृत्तिर्यथा-न द्रव्याणि गगनकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् । अयं हेतुः सपक्षं गुणादिकं विपक्षं पृथ्व्यप्तेजोवायुरूपं च व्यानोति पक्षे तु कालदिग्मनासु वर्त्तते नात्माऽऽकाशयोः । ८ । इत्येवमष्टावनैकान्तिका एव हेत्वाभासा इति ॥४५॥ - ननु कथं त्रय एवासिद्ध-विरुद्धा-ऽनैकान्तिका हेत्वाभासाः । यावताऽकिश्चित्कराख्यश्चतुर्थो हेत्वाभासो वर्त्तत एव नग्नाटैलेंपानः, तथाहि- अप्रयोजको हेतुरकिञ्चित्करः स द्विविधः सिद्धसाधनः, बाधितविषयश्च, तत्रायो यथा- शब्दः श्रावणो भवितुमहेति शब्दत्वादिति, अत्र हि श्रावणत्वस्य साध्यस्य शब्दनिष्ठत्वेन सिद्धत्वादू हेतुः सिद्धसाधनोऽप्रयोजकः । बाधितविषयस्त्व