________________
न्यायालङ्कारालङ्कृता। नेकधा, तत्र कश्चित् प्रत्यक्षबाधितविषयो यथा- कृशानुरनुष्णो द्रव्यत्वादिति, अत्र द्रव्यत्वहेतोषियतयाभिमतस्याऽनुष्णत्वस्योष्णत्वग्राहिणा प्रत्यक्षेण बाधाद् बाधितविषयत्वम् । एवमनुमानागमस्ववचनादिबाधितविषयत्वं हेतूनां द्रष्टव्यम् । इत्यसौ कथं नोदानः ? । कथं च नैयायिकैरभिमेनानौ कालातीतप्रकरणसमौ हेत्वाभासावुपेक्षांबभूवानौ ? । आह हि यन्मुनिगौतमः- "कालात्ययापदिष्टः कालातीतः" इति । ___“यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः" इतिः
अत्राहअकिञ्चित्कर-कालातीत-प्रकरणसमा
उक्तानतिरिक्ताः ॥४६॥ एते त्रयो हेत्वाभासाः पराभिप्रेता उक्तभ्योऽसिद्धादिभ्यस्त्रिभ्यो हेत्वाभासेभ्योऽनतिरिक्तास्तदन्तर्भाविन एवेत्यर्थः । तथाहि- " सिद्धे प्रत्यक्षबाधिते च साध्ये हेतुरकिश्चित्करः" इति माणिक्यनन्दिसूत्रम् , तत्र द्विविधस्याप्यस्य अधिगतबाधितसाध्यधर्मविशेषणपक्षाभासभेदान्तर्भावाद् न हेत्वाभासता यौक्तिकी।
न च पक्षदोषसद्भावेऽवश्यं हेतुदोषोऽपि वक्तव्य इत्यस्ति कश्चिद्राज्ञो निदेशः, इतरथा दृष्टान्तादिदोषस्याप्यवश्यवाच्यत्वप्रसङ्गात् , इति पक्षदोषेणैवाऽनुमानदौष्टये न स्वलक्षणोपपत्रस्य हेतोः स्वजातिबहिष्कारो न्याय्यः । प्रत्यक्षादिबाधितसाध्यस्थले तु स्वलक्षणांविनाभावाभावादेव हेत्वाभासतामनुषजन्नुक्तहेत्वाभासत्रिकान्यतमस्मिन्नेवान्तःपतति । एतेन कालातीतोऽपि प्रत्युक्त एव प्रत्यक्षागमबाधितधर्मिनिर्देशानन्तरप्रयुक्तो हि हेतुः कालातीतः, यथा- अनुष्णः तेजोवयवी कृतकत्वात् कुम्भवत्