________________
न्यायालङ्कारालङ्कृता। १११ भास इत्यर्थः, अनैकान्तिको हि कचिदवश्यं साध्यसामानाधिकरण्यमप्यनुभवितुं समुत्सासहिः, अयमेव किल विरुद्धानैकान्तिकयो दः । साध्याभावववृत्तित्वं च निश्चितं भवतु सन्दिग्धं वा, उभयथाप्यनैकान्तिकत्वावकाशः, तत्र निश्चितं यथा- अनित्यः शब्दःप्रमेयत्वात् , इति अत्र हि अनित्यत्वरूपसाध्याभाववत्सु गगनादिनित्यपदार्थेषु घटाद्यनित्यत्वसामानाधिकरण्यानुभवबन्धुरं प्रमेयत्वं निश्चितमेव वृत्तिमत् । संदिग्धं यथा- विवादापन्नः पुमान् सर्वज्ञो भवितुं नार्हति वक्तृत्वात् , इति अत्र वक्तृत्वं विपक्षे सर्वज्ञे सन्देहास्पदीभूतम् , "सर्वज्ञो वक्ता आहोस्विन्न" इति सन्देहात , एवं स श्यामो मैत्रपुत्रत्वादित्याद्यप्युदाहरणीयम् ।। ४४ ॥
ये तु पक्षसपक्षविपक्षव्यापकादयो भेदा अन्य जल्पानास्तेऽप्युक्तलक्षणानतिरिक्ता इत्याहपक्षसपक्षविपक्षव्यापकादि
स्तदन्तःपाती॥४५॥ तत्र पक्षसपक्षविपक्षव्यापको यथा- शब्दोऽनित्यः प्रमेयत्वात् । प्रमेयत्वं हि सर्वत्रान्वयि । १ ।।
पक्षव्यापकः सपक्षविपक्षकदेशवृत्तिर्यथा- तत्रैव पक्षे प्रत्यक्षत्वं हेतुः, प्रत्यक्षत्वं चात्रास्मदादीन्द्रियग्रहणयोग्यतामात्रमभिप्रेतम् , ततो नास्य पक्षत्रयव्यापित्वम् , न वा पक्षकदेशत्तित्वमासज्यते। पक्षीभूते शब्दे प्रत्यक्षत्वं सर्वत्रास्ति न सपक्षविपक्षयोः, घटादौ सामान्यादौ च भावाद् ध्यणुकादौ खादौ चाभावात् । २ ।
पक्षसपशव्यापी विपक्षकदेशत्तिर्यथा- गौरयं विषाणित्वात् , विषाणित्वं सर्वगोवृत्ति गोत्वशून्ये महिषादौ चास्ति घोटकादौ च नास्तीति विपक्षैकदेशत्ति । ३।
पक्षविपक्षव्यापकः सपक्षकदेशत्तिर्यथा- नायं गौर्विषा