________________
न्यायालङ्कारालङ्कृता। पेतत्वात् । ७। आश्रयकदेशसन्दिग्धवृत्यसिद्धो यथा- मयूरवन्तावेतौ सहकारी-कर्णिकारी केकायितोपेतत्वात् । ८ । व्यर्थविशेष्यासिद्धो यथा-शब्दोऽनित्यः कृतकत्वे सति सामान्यवस्वात् । ९ । व्यर्थविशेषणासिद्धो यथा-शब्दोऽनित्यः सामान्यवत्त्वे सति कृतकत्वात् ।१०। सन्दिग्धविशेष्यासिद्धो यथाअद्यापि रागादियुक्तः कपिलः पुरुषत्वे सति अद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । ११ । सन्दिग्धविशेषणासिद्धो यथा-अद्यापि रागादियुक्तः कपिलः सर्वदातत्त्वज्ञानराहित्ये सति पुरुषत्वात् । १२ । एकदेशासिद्धो यथा प्रारभावो वस्तु उत्पादविनाशधर्मकत्वात् । १३ । विशेषणैकदेशासिद्धो यथा-तिमिरमभावस्वभावं द्रव्यगुणकर्मातिरिक्तत्वे सति कार्यत्वात् । १४ । विशे. ध्यैकदेशासिद्धो यथा-तिमिरमभावस्वभावं कार्यत्वे सति द्रव्यगुणकर्मातिरिक्तभावात् ।१५। सन्दिग्धैकदेशासिद्धो यथा-नायं पुमान् भवितुमर्हति सर्वज्ञो रागवतृत्वोपेतत्वात् । १६ । सन्दिग्धविशेष्यैकदेशासिद्धो यथा- नायं सर्वज्ञः पुरुषत्वे सति रागवक्तृत्वोपेतत्वात् । १७ । सन्दिग्धविशेषणैकदेशासिद्धो यथानायं सर्वज्ञो रागवक्तृत्वोपेतत्वे सति पुरुषत्वात् । १८ । व्यर्थै - कदेशासिद्धो यथा- अग्निमानेष पर्वतः प्रकाशधूमवत्त्वात् ।१९। व्यर्थविशेषणैकदेशासिद्धो यथा- शब्दो गुणः प्रमेयत्वसामान्यवत्त्वे सति बायैकेन्द्रियग्राह्यत्वात् । २० । व्यर्थविशेष्यैकदेशासिद्धो यथा- शब्दो गुणः, बाकिन्द्रियग्राह्यत्वे सति प्रमेयत्वसामान्यवत्त्वात् । २१ । भागासिद्धो यथा- अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । न चात्र वाद्यादिसमुत्थशब्दानामपीश्वरप्रयत्नपूर्वकत्वात् कथं भागासिद्धिरित्यारेकणीयम् , प्रयत्नस्य हि मन्दतीत्रादिभावानन्तरं शब्दस्य तथाभावः प्रयत्नानन्तरीयकत्वं विवक्षामासीनम् । न चेश्वरप्रयत्नस्य नित्यत्वेन सम्भवति तीवादिभावः; ईश्वरमनभ्युपेयुषः प्रति वा भागासिद्धत्वं ज्ञेयम् ।