________________
शास्त्रवार्तासमुच्चयः ।
[ द्वितीयः
1
तद्गत किञ्चिदतिशयजनकः' इति नियमात् शत्रुवधार्थितया क्रियमाणं श्येनजन्यादृष्टं पापरूपं शत्रावेव स्वीक्रियत इति चेत् ? कथं तर्हि श्येनकर्तुर्नरकावाप्तिः, श्येनध्वंसस्य श्येनव्यापारतायामन्यत्राप्यदृष्टोच्छेदात्, शत्रुनिष्ठपापस्य च भोगेन नाशात्, न चायं नियमोऽपि, कर्मणः समानाधिकरणस्यैवादृष्टस्य जनकत्वात्, तत्तददृष्टान्यादृष्टत्वेन समानाधिकरणकर्मजन्यत्वे गौरवात्; एतेन श्येनात् पापद्वयाभ्युपगमोऽपि परास्त इति न किञ्चिदेतत् । ये तु " श्येनेऽपि बलवदनिष्टाननुबन्धित्वं न बाधितान्वयम्, नहि सा हिंसा, अदृष्टाद्वार कमरणोद्देश्यकमरणानुकूलव्यापारस्यैव हिंसात्वात्, गङ्गामरणार्थक्रियमाणत्रिसन्ध्यस्तवपाठवारणाय 'अदृष्टाद्वारक' इति विशेषणम्, कूपकर्तुर्दैवात् कूपपतितगवीहिंसावारणाय 'मरणोद्देश्यक' इति, तथा च श्येनस्यापि न निषिद्धत्वम्" इत्याहु:, तेषां हिंस्राणामपूर्वा हिंसारसिकता, यया श्येनकर्तुरपि वैरिमरणप्रयोजकवज्रपाताद्यकर्तृत्वेन शिष्टत्वमनुमोदितम्, अनर्थप्रयोजकेऽपि निषेधविधिप्रवृत्तौ च प्रतिज्ञाबाध इति न च तैः पाप्मभिर्हिंसालक्षणं स्वमतेनापि सुष्ठु घुष्टम्, स्वजन्यादृष्टाजन्यत्वस्य मरणविशेषणत्वेऽसंभवात् कार्यमात्रस्यादृष्टजन्यत्वात्, सामानाधिकरण्येनादृष्टजन्मत्वनिवेशे इयेनातिव्याप्तेः एतेन "अदृष्टव्यापारसम्बन्धेन स्वाजन्यत्वं तत्" इत्यपि निरस्तम्, प्रतियागप्रतिबद्धश्येनातिव्याप्तेः न च तत्र मरणोपधायकत्वलक्षणं मरणानुकूलत्वमेव नेति नातिव्याप्तिरिति वाच्यं, खड्गघातेनापि यत्र दैवान्न मरणं तत्राव्याघ्यापत्तेः न च तत्रापि पूर्णप्रायश्चित्ताभावान्न हिंसेति वाच्यम्, अर्धप्रायश्चित्तस्यापि हिंसा निमित्तत्वात् एतेन मरणजनकादृष्टाजनकत्वलक्षणं तद्व्यापारविशेषणमित्यपि निरस्तम्, इतरहिंसाजनकतादृशादृष्टाप्रसिद्धेश्व, मरणोद्देश्यकत्वमपि न मरणत्वप्रकारकेच्छाऽजन्येच्छाविषयत्वम्, धनादिलिप्सया हिंसायामतिव्याप्तेः, किन्तु मरणजनकेच्छाऽविषयत्वम्, तथा च ऋत्वङ्गहिंसायामतिव्याप्तिः, अत एव मरणफलकत्वाबोधकविधिबोधितकर्तव्यताकान्यत्वरूपादृष्टाद्वारकत्वनिवेशेऽपि न निस्तारः; न चाविहितत्वमात्रनिवेशेऽपि निर्वाहः, प्रमादकृतहिंसायामव्याप्तेः, विहितेऽपि
;
;
नादौ त्वदीयानामपि हिंसाव्यवहारात्, अनेन रूपेण पापजनकत्वे गौरवाच्चेति दिक् । तस्मात् “प्रमादयोगेन प्राणव्यपरोपणं हिंसा” [ तत्त्वार्थसूत्रे ७.८ ] इति महर्षिप्रणीतमेव हिंसालक्षणं सम्यक् अत्र च प्रमादयोगो यतनाभावः, यतना च जीवरक्षानुकूलो व्यापारः, तत्त्वं च जीवमरणव्यापार विघटकत्वम्, युगमात्रक्षेत्रे सम्यग्नेन्रव्यापाररूपेर्यासमित्यादिना जीवमरणजनकचरणव्यापारादेरनिष्टसाधनत्वेन
"
४२