SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः "स्वधर्मोत्कर्षादेवेति सप्ताक्षरकं न सङ्गतं, यद्युत्कर्षसमानार्थकमुत्कर्षणमिति तदा स्वधमाकर्षणादेव" इति तत्स्थाने भवितुमर्हति, तथा च व्याख्यायां तथैव तत्प्रतीकमुपादाय व्याख्यानं सुसङ्गतम् ॥ ३१ ॥ १४३ ॥ उक्तदोषापनोदाय पराभिप्रायमुपदर्शयतिमाध्यस्थ्यमेव तद्धेतुरगम्यागमनादिना । साध्यते तत् परं येन, तेन दोषो न कश्चन ।। ३२॥१४४॥ माध्यस्थ्यमेवेति-अरक्तद्विष्टत्वमेवेत्यर्थः, तद्धेतुः मुक्तिहेतुः, तत् परं क्लेशवासनयाऽक्षोभ्यत्वादरक्तद्विष्टत्वरूपं माध्यस्थ्यं प्रकृष्टम् , येन कारणेनागम्यागमनादिना, साध्यते निष्पाद्यते, गम्यामप्युपगच्छति अगम्यामप्युपगच्छतीत्येवमविशेषेण प्रवृत्ते रक्तद्विष्टत्वलक्षणमाध्यस्थ्यमेव निष्पादितं सन्मुक्तिहेतुः, तेन कारणेन, न कश्चन दोषः पूर्वोक्तदोषो न भवति, माध्यस्थलक्षणकारणोत्कर्षेण मुक्तिलक्षणकार्यस्य सम्भवात् , माध्यस्थ्योत्कर्षसम्पादकतयाऽगम्यागमनाथुपयोगस्यापि युक्तत्वादित्याशयः ॥ ३२ ॥ १४४ ॥ निरुक्तएराभिप्रायं प्रतिक्षिपतिएतदप्युक्तिमात्रं यदगम्यागमनादिषु । तथा प्रवृत्तितो युक्त्या, माध्यस्थ्यं नोपपद्यते ॥३३॥१४५॥ एतदपीति-अनन्तरोक्तमपीत्यर्थः, उक्तिमात्रं युक्तिविकलं वाङ्मात्रम् , यत् यस्माद्धेतोः, अगम्यागमनादिषु अनन्तरोदितेषु अगम्यागमनादिषु, तथा प्रवृत्तितः तुल्यतया प्रवृत्तेः, युक्त्या युक्त्या विचार्यमाणं सत् , माध्यस्थ्य म् अरक्तद्विष्टत्वम् , नोपपद्यते नोपपन्नं भवति ॥ ३३ ॥ ५४५ ॥ परममाध्यस्थ्यं यथोपपद्यते तथोपदर्शयतिअप्रवृत्त्यैव सर्वत्र, यथासामर्थ्यभावतः। विशुद्धभावनाभ्यासात् , तन्माध्यस्थ्यं परं यतः॥३४॥१४६॥ अप्रवृत्त्यैवेति । सर्वत्र गम्यागमनागम्यागमनादौ सर्वत्र, यथासामर्थ्यभावतः यावत् परिहतु स्वस्य सामर्थ्य तावत् स्वपरिहारसामर्थ्यमनुलङ्घय, अप्रवृत्त्यैव प्रवृत्त्यभावेनैव निवृत्त्यैव वा, इदं ममेष्टसाधनमितीष्टसाधनताज्ञानादिदं कुर्यामितीच्छया प्रवृत्तिर्भवति, इदं मम द्विष्टसाधनमिति द्विष्टसाधनताज्ञाना
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy