SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुञ्चयस्य : अङ्काः विषयाः । पत्रं. पतिः ७९ 'अन्ये धर्माधर्मावनित्यज्ञानादिकमपीश्वरेखीकुर्वन्ति' इति शशध.. रेणाभिहितमिति दर्शितम् । १०३ ६ ८० कार्यसामान्ये यथेच्छा कारणं तथा द्वषोऽपीतीश्वरे द्वेषसिद्धिरुपदर्शिता। .. १०३ ८१ पुरेषु पुरेशानामिव जगदीशज्ञानेच्छादित एव तत्तत्कार्याणां ... स्वल्पतमाधमदेशकालादिनियम इति पामरभावानां मतमपनोदि___ तम् । तद्धेतूपदर्शने तत्तत्कार्यकारणप्रतिनियमनायेश्वरकल्पनं : न न्याय्यमिति दर्शितम् । ... ...... ..१०४ १. ८२ उक्तार्थोपपादकः सम्मतिटीकाग्रन्थ उद्भावितः । ... १०४ २८ ८३ एतादृशनियामकत्वं भवस्थसिद्धादिज्ञान एवेति नेश्वरकल्पना भद्रा, अत्र हेमसूरिपद्यं 'सर्वभावेषु कर्तृत्व'मिति संवादकम् । १०५ २८ ८४ उक्तार्थे 'जं जहा भगवया दिटुं' इति भगवद्वचनं प्रमाणम् । १०६ ३ ८५ जगदीशादेशत एव क्षुद्रेष्वपि जन्तुषु मितसमयदेशस्थितिलयं . : ज्ञात्वाऽपि परेषां जगदीशापरिचयश्चित्रमितीश्वरस्वीकर्तपद्यं प्रति प्रतिपद्यमुपाध्यायस्योदृङ्कितम् । ८६ प्रथमानुमानखण्डनयुक्तितोऽन्यान्यप्यनुमानानीश्वरसाधकानि खण्डितानीत्यतिदिष्टम्। १०५ १५ ८७ खोपादानगोचराखजनकादृष्टाजनिका या कृतिस्तजन्यं समवेतं -: जन्यं खोपादानगोचरस्वजनकादृष्टजनकान्यापरोक्षज्ञानचिकीर्षा कृतिजन्यं कार्यत्वादिति द्वितीयानुमाने दूषणान्युपदर्शितानि। १०६ १६ ८८ द्रव्याणि ज्ञानेच्छाकृतिमन्ति कार्यवत्त्वात्कपालबदिति तृतीयानु.. मानं दूषितम् । - १०६ २४ ८९ सर्गाद्यकालीनं द्रव्यं ज्ञानवत्कार्यवत्वादिति तुरीयानुमानमपि दूषितम् । .. . १०६ २८ ९० कार्य सकर्तृत कार्यत्वादिति प्रथमानुमानमेव कार्यमित्यस्य स्थाने 'क्षित्यादिकमित्यभिषिज्य यत्पञ्चमानुमानं तदपि प्रतिक्षिप्तम् ।। १०७ १ ९१ आयोजनेनेश्वरसिद्धिः सर्गाद्यकालीनाणुकर्म प्रयत्नजन्यं कर्मत्वा दित्यनुमानतः प्रतिपादिताऽप्यपाकृता । ... . १०७ २०
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy