________________
___ अङ्काः
विषयानुक्रमणिका विषयाः
पत्रं पतिः ६८ न प्रकृतिर्नापि विकृतिः पुरुष इति योगाचार्यमननमपि महेश्वरस्य
कर्तृत्वाभ्युपगमे प्रकृतित्वप्रसङ्गतोऽसङ्गतम् । . ६९ ईश्वरस्य निमित्तकारणत्वमेव न परिणामिकारणत्वमिति न
प्रकृतित्वप्रसङ्ग इति योगाचार्यप्रश्नस्य तत्प्रतिविधानस्य चोपाध्यायकृतस्योदृङ्कनम् , तत्र जल्पता गिरीशसाधने गिरमिति
उपाध्यायपद्यमुल्लिखितम् । ७० नैयायिकादिसम्मतस्येश्वरसाधकानुमानस्य कार्य सकर्तृकं कार्यत्वात् . घटवदिति प्रथमस्य युक्तिकदम्बकेनापाकरणम् ।
९५ २२ ७१ हेतुविशेषविकल्पने कार्य समजात्युत्तरं नैयायिकाभिमतमपाकृतम्
"अथ पृथिव्यादेः कार्यत्वमित्यारभ्य 'यच्च बुद्धिमत्कारणपूर्वकत्वेन व्याप्तं देवकुलादौ कार्यत्वं प्रतिपन्नं यदक्रियादर्शिनोऽपि जीर्णप्रासादादौ कृतबुद्धिमुत्पादयति तत् तत्रासिद्धमिति प्रतिपादितमित्यन्तग्रन्थेन सम्मतिटीकाकृता ।
९७ १९ ७२ ईश्वरसाधने दीधितिकृन्मतमुपन्यस्य निराकृतम् । ७३ यथा चेश्वरकृतिर्न कारणं तथेश्वरप्रत्यक्षमपि न कारणमिति विचारितम् ।
१०० ७४ जन्यमात्रकारणतया सिद्धमुपादानप्रत्यक्षं निराश्रयमेवास्त्विति न तदाश्रयतयेश्वरसिद्धिरिति चर्चितम् ।
१०० ४५ उक्तार्थसमर्थकः सम्मतिटीकाग्रन्थ उल्लिखितः।
१०० ७६ तदुपादानप्रत्यक्षस्य सकलविषयकस्य साश्रयत्वेऽपि तदाश्रयत्वेना- ...
तिरिक्तमीश्वरात्मद्रव्यं न कल्पनीयं, किन्तु नानात्मखेव व्यासज्यवृत्ति तत् कल्प्यतामिति चर्चा पल्लविता।।
१०१ २४ ७७ उदयनाचार्यग्रन्थतो 'देवताः सन्निधानेन' इति नैयायिकाभि.. मतवपक्षेण प्रतिष्ठादिना प्रतिमाविशेष्यकखाभेदखीयत्वादिप्रका
रकं भ्रमात्मकज्ञानं ब्रह्मादौ भगवद्गीतावचनप्रामाण्यादीश्वरामिले
स्वीकृतमितीश्वरेऽपि जन्यज्ञानं समस्तीति दर्शितम् । १०२ ११ ७८ सुखदुःखादि ब्रह्मादिषु श्रूयते,.तत्कारणधर्माधर्मावपि तत्राङ्गीक-.. .. रणीयाविति दर्शितम् ।
.१०३ ३ शास्त्र० स० द्वि० अ० २
९८ २३