SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः, विषयाः ९२ धृतेरपीश्वरसिद्धिः ब्रह्माण्डादिपतनाभावः पतनप्रतिबन्धकप्रयुक्तो धृतित्वादित्यनुमानप्रतिपादिताऽपि व्युदस्ता । १०८ ३ ९३ ब्रह्माण्डधृतेरदृष्टप्रयुक्तत्वे 'निरालम्बा निराधारे 'ति पद्यसंवादः । १०८ १२ ९४ ब्रह्माण्डधृतेरदृष्टप्रयुक्तत्वं युक्तिसङ्गतमित्युपपादितम् । १०८ १७ ९५: स्याद्वादिमते आत्मनोऽविभुत्वेन तद्गतादृष्टप्रयोज्यत्वं ब्रह्माण्डपत • नाभावस्य कथमित्याशङ्काया अपाकरणम् । ९६ ब्रह्माण्डनाशः प्रयत्नजन्यो नाशत्वादित्यनुमानं ब्रह्माण्डनाशकतयेश्वरसाधने पराभिमतमपाकृतम् । ९७ आप्तव्यवहारादीश्वरसिद्धिरपि व्युदस्ता । ९८ यथा मायावी बालव्युत्पत्तये व्यवहारं विदधाति तथेश्वर इति प्रश्नो नैयायिकस्यात्रोपक्षिप्तः । १०० एतत्पूर्वपक्षप्रतिविधानं जैनानाम्, तत्र अदृष्टाभावेन प्रयोज्यादिशरीरपरिग्रहो नेश्वरस्य सम्भवतीति । १०१ प्राण्यदृष्टेनोत्पन्नशरीरस्यावेशलक्षणः परिग्रह ईश्वरस्येत्याशङ्काया अपाकरणम् । तत्रावेशस्या पाकरणं विस्तरतः । १०२ ‘हेत्वभावे फलाभावात्' इत्युदयन कारिको पदर्शितस्यापि खण्डनमतिदिष्टम्, तग्रन्थश्चोल्लिखितः । १०३ कर्मणः कर्त्तादिसापेक्षत्वेनैव जगद्धेतुत्वस्य समर्थनपरं “धर्माधर्मौ विनानङ्गम्” इति पद्यमुल्लिखितम् । ३१ पत्रं पङ्किः ९९ तत्र उदयनाचार्योपदर्शितः शङ्कासमाधानाभ्यां सर्गप्रलयोपपादको वचनसन्दर्भ उदृङ्कितः, तत्रैव 'वर्षादिवद्भवोपाधि' रिति पद्य - मुल्लिखितम् । १९४ प्रत्ययादिना तु वेदप्रामाण्यवादिनामाप्ततद्वक्तसिद्धावपि नेश्वरसिद्धिरिति दर्शितम् । १०५ 'उद्देश एव तात्पर्यम्' इत्यादिना कार्यादिपदानां तात्पर्याद्यर्थान्तरपरत्वमाश्रित्येश्वरसाधनमप्युदयनाचार्यस्य दूषितम् । १०६ सङ्ख्या विशेषादीश्वर साधनस्याप्यपाकरणम् । १०८ २४ १०९ ३ १०९ १९ १०९ २२ ११० २५ ११२ ११२ ११३१७ १९४ ११४ १५ ११४ २०
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy