________________
विषयानुक्रमणिका
अङ्काः,
विषयाः
९२ धृतेरपीश्वरसिद्धिः ब्रह्माण्डादिपतनाभावः पतनप्रतिबन्धकप्रयुक्तो धृतित्वादित्यनुमानप्रतिपादिताऽपि व्युदस्ता ।
१०८
३
९३ ब्रह्माण्डधृतेरदृष्टप्रयुक्तत्वे 'निरालम्बा निराधारे 'ति पद्यसंवादः । १०८ १२ ९४ ब्रह्माण्डधृतेरदृष्टप्रयुक्तत्वं युक्तिसङ्गतमित्युपपादितम् । १०८ १७ ९५: स्याद्वादिमते आत्मनोऽविभुत्वेन तद्गतादृष्टप्रयोज्यत्वं ब्रह्माण्डपत
• नाभावस्य कथमित्याशङ्काया अपाकरणम् ।
९६ ब्रह्माण्डनाशः प्रयत्नजन्यो नाशत्वादित्यनुमानं ब्रह्माण्डनाशकतयेश्वरसाधने पराभिमतमपाकृतम् ।
९७ आप्तव्यवहारादीश्वरसिद्धिरपि व्युदस्ता ।
९८ यथा मायावी बालव्युत्पत्तये व्यवहारं विदधाति तथेश्वर इति प्रश्नो नैयायिकस्यात्रोपक्षिप्तः ।
१०० एतत्पूर्वपक्षप्रतिविधानं जैनानाम्, तत्र अदृष्टाभावेन प्रयोज्यादिशरीरपरिग्रहो नेश्वरस्य सम्भवतीति ।
१०१ प्राण्यदृष्टेनोत्पन्नशरीरस्यावेशलक्षणः परिग्रह ईश्वरस्येत्याशङ्काया अपाकरणम् । तत्रावेशस्या पाकरणं विस्तरतः ।
१०२ ‘हेत्वभावे फलाभावात्' इत्युदयन कारिको पदर्शितस्यापि खण्डनमतिदिष्टम्, तग्रन्थश्चोल्लिखितः ।
१०३ कर्मणः कर्त्तादिसापेक्षत्वेनैव जगद्धेतुत्वस्य समर्थनपरं “धर्माधर्मौ विनानङ्गम्” इति पद्यमुल्लिखितम् ।
३१
पत्रं पङ्किः
९९ तत्र उदयनाचार्योपदर्शितः शङ्कासमाधानाभ्यां सर्गप्रलयोपपादको वचनसन्दर्भ उदृङ्कितः, तत्रैव 'वर्षादिवद्भवोपाधि' रिति पद्य - मुल्लिखितम् ।
१९४ प्रत्ययादिना तु वेदप्रामाण्यवादिनामाप्ततद्वक्तसिद्धावपि नेश्वरसिद्धिरिति दर्शितम् ।
१०५ 'उद्देश एव तात्पर्यम्' इत्यादिना कार्यादिपदानां तात्पर्याद्यर्थान्तरपरत्वमाश्रित्येश्वरसाधनमप्युदयनाचार्यस्य दूषितम् ।
१०६ सङ्ख्या विशेषादीश्वर साधनस्याप्यपाकरणम् ।
१०८ २४
१०९ ३
१०९ १९
१०९ २२
११० २५
११२
११२
११३१७
१९४
११४ १५
११४ २०