SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः विषयांः पत्रं पङ्किः ४१ कार्यायोजनधृत्यादेरिति कारिकायां कार्यपदेन तात्पर्यस्यायोजन - पदेन सद्व्याख्यानस्य धृतिपदेन मेधाख्यज्ञानरूपधारणाया आदिपदादनुष्ठानस्य च ग्रहणमाश्रित्येश्वरसाधकानुमानप्रकारा दर्शिताः । ८६ २४ ४२ पदादित्यत्र पदशब्देन प्रणवेश्वरादिपदग्रहणं श्रुत्यादिस्थाहंपदाद्वा तत्सार्थक्यादीश्वर सिद्धिः, ईश्वरादिपदस्य स्वपरता निराकृता । ८७ ४३ अत्र ‘उद्देश एव तात्पर्यम्' इत्युदयनपद्यं वर्द्धमानकृततद्याख्यानश्च दर्शितम् । - ४४ प्रत्यय इत्यत्र प्रत्ययो विधिप्रत्यय स्तेनेश्वरसिद्धिरुपपादिता । ४५ एतद्विषये उदयनाचार्याणां वचनसन्दर्भ उपदर्शितः । ४६ अत्र प्रयत्नात्मिका प्रवृत्तिर्यज्ज्ञानात् स विधिस्तज्ज्ञापको वा विधिरित्युपदर्शिका 'प्रवृत्तिः कृतिरेवात्र' इति कारिकोट्टङ्किता । ४७ विध्यर्थस्य कर्तृधर्मत्वनिराकरणपरा 'इष्टहानेरनिष्टाप्तेः” इति कारिका दर्शिता । ८७ ८७ ૮૮ ८८ ૮. ४८ कर्तृधर्मस्य यत्नस्याख्यातसामान्यवाच्यत्वव्यवस्थापरं ' कृताकृतविभागेनेति 'भावनैव हीति पद्यद्वयम् । ४९ सङ्ख्येयस्य कर्तुराख्यातवाच्यत्वनिराकरणपरम् । 'आक्षेपलभ्ये सङ्ख्येये' इति पद्यम् । ८९ ५० कर्मधर्मस्य विध्यर्थत्वनिराकरणपरम्'अतिप्रसङ्गान्न फल' मिति पद्यम् । ८९ ५ करणधर्मस्य विध्यर्थत्वनिराकरणपरम् 'असत्त्वादप्रवृत्तेश्चेति पद्यम् । ८९ ५२ इष्टसाधनत्वस्य विध्यर्थत्वनिराकरणपरं 'हेतुत्वादनुमानाचेति पद्यम् । ८९ ५३ नियोक्तृधर्मस्याभिप्रायस्य विध्यर्थत्वोपसंहरणपरं 'विधिर्वक्तुरभि - प्रायः' इति पद्यम् । ५४ श्रुतेरित्यत्र श्रुतिपदेनेश्वरप्रतिपादकवेदस्य ग्रहणं तेनेश्वर सिद्धिरुपदर्शिता । ८९ ५५ एतद्विषये उदयनाचार्यवचनगुम्फनम्, तत्र 'कृत्स्न एव हि वेदोऽयं ' इति तदीयं पद्यम् । ५६ सिद्धार्थतया न ते प्रमाणमिति प्रश्नस्य प्रतिविधानम् । ८९ २७ १३ २३ ७ ९ २३ २६ ९ १२ १५ १९ ८९ २२ ८९ २८
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy