________________
विषयाः
८२ १२
८३ ११
२६
शास्त्रवार्तासमुच्चयस्य अङ्काः
पत्रं पतिः २४ उक्तार्थस्योपपादनपरमुदयनाचार्यवचनमुल्लिखितम् । २५ उक्तार्थोपोद्वलिका 'उत्तमः पुरुषस्त्वन्यः' इत्यादिस्मृतिः, उत्तमत्वादिधर्मस्फुटीकरणञ्च ।
८२ २४ २६ कूर्मादिप्रतिपादका आगमा अपि धृतिसाधनत्वे प्रमाणम् । ८२ २८ २७ संहरणादीश्वरसिद्धिः, अत्र 'एष सर्वाणि भूतानि' इत्याद्यागमः
'सर्वभूतानि कौन्तेय' इत्यादिस्मृतिश्च प्रमाणम् , रौद्रांशप्रतिपादका ___आगमा अप्युक्तप्रमापकाः । २८ पदाद्यहारादीश्वरसिद्धिरावेदिता। २९ उक्तार्थप्रतिपादनप्रत्यलमुदयनाचार्यवचनं, तत्र ‘कार्यत्वान्निरु
पाधित्वम्' इति पद्यमपि तदीयम् । ३० ईश्वरोऽपि व्यवहारार्थ शरीरं गृह्णाति, तत्र 'पिताहमस्य जगतो' इत्यादिगीतावचनं प्रमाणतया दर्शितम् ।
८३ २५ ३१ 'नमः कुलालेभ्यः' इत्यादियचूंषि तत्र प्रमाणम् । ३२ प्रत्ययशब्दप्रतिपाद्यप्रमया वेदजन्ययेश्वरसिद्धिर्दर्शिता। ८४ ३ ३३ श्रुतिर्वेदस्तकर्तृतयेश्वरसिद्धिरावेदिता। तत्रोदयननिष्टङ्कन
मुल्लिखितम्। ३४ एतद्व्याख्याने वर्द्धमानोपाध्यायाः प्रश्नप्रतिविधानाभ्यां वेदत्वनि__ष्टङ्कनं कृतवन्तः।
८४ २१ ३५ वाक्यादीश्वरसिद्धिः, तत्रोदयनाचार्यपरामर्शो दर्शितः। ८५ १ ३६ वेदवाक्यस्यापौरुषेयत्वे अस्मर्यमाणकर्तृकत्वहेतोरंसिद्धौ ‘अनन्तरं
च वकेभ्यः' इत्यागमवचनं वेदान्तकृदिति स्मृतिः 'तस्माद्
यज्ञात्' इति श्रुतिश्च प्रमाणम् । ३७ उक्तवचनानामर्थवादत्वेनाप्रामाण्यं यथाश्रुतार्थे आशङ्कय निरा
कृतम् , अस्मर्यमाणकर्तृकत्वहेतोरनैकान्तिकत्वादिकञ्च दर्शितम्। ८५ ३८ वाक्यत्वस्याप्रयोजकत्वान्न पौरुषेयत्वसाधकत्वमित्याशङ्काया ___अपाकरणम् ।
८५ १८ ३९ सङ्ख्याविशेषादीश्वरसिद्धिरुपदर्शिता । .
८५ २६ ४० सङ्ख्याविशेषादीश्वरसाधने उदयनाचार्याणां प्रक्रिया दर्शिता। ८६ ३
____८४. १
८४ ११