SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका - अङ्काः विषयाः पत्रं पतिः ७९ युक्तिस्तोमेन तन्मतमपहस्तितम् , तत्र नैयायिकाभिमतानि हिंसा लक्षणानि प्रतिक्षिप्तानि । ८० 'प्रमादयोगेन प्राणव्यपरोपणं हिंसा' इति महर्षिप्रणीतहिंसालक्ष णस्य युक्तत्वमुपसंहृतम् , तत्र प्रमादयोगखरूपप्रपञ्चनम् । ४२ २६ ८१ हिंसायामहिंसात्वं समर्थयतां परेषां वेदावलम्बनं महतेऽना येत्युपसंहृतम् 'ये चक्रुः क्रूरकर्माणः' इति पद्यद्वयेन प्रकटनास्ति कत्वं परेषां भावितम् । ८२ वेदाप्रामाण्यानुमानम् , उपाध्यायमननमिदमवलोकनीयं विद्वद्भिः। ४३ १६ ८३. याज्ञिकमीमांसकाद्यागमवदाजीवकाद्यागमेऽपि दृष्टेष्टाभ्यां विरुद्धत्वम् ।४३ २२ ८४ अत्र 'हिंसादिसंसक्तपथोपदेशात्' इति हेमसूरिवचनसंवादः । ४४ - १ ८५ जैनागमस्य दृष्टेष्टाभ्यामविरुद्धत्वेन प्रबलस्य दृष्टेष्टविरुद्धतया दुर्ब लेन परागमेन न बाधः, खभाव एव इत्यादि हिंसादिभ्योऽशुभादि च व्यवस्थितमित्युपसंहारः। ___४४ २ ॥ कर्तृत्ववादः॥ ८६ स्वीयहिताहितकर्ममात्रस्य कर्ता आत्मैव नान्यः । ८७ अत्रात्मनो निश्चयतो व्यवहारतश्च कर्तृत्वस्य विवेक उपाध्याय- .. : परिभावितो दर्शितः। ४४ २२ ८८ व्याधिपीडितचित्तवदहितेऽप्यनादिकर्मयोगादात्मनः कर्तुः प्रवृत्तिः, ::- यथा चान्योन्याश्रयादिर्न भवति तथा व्याख्यायामुपदर्शितम् । ४५ १ ८९ स्याद्वादिभिन्नवादिनः केवलानां कालादीनां कर्तृत्वं खीकुर्वन्ति एकान्तवादिभिन्नाः स्याद्वादिनस्तु मिथः सामग्र्यपेक्षया कालादीनां कर्तृत्वमुशन्ति। ९० कालादीनामेकसामग्रीप्रविष्टत्वेन कारणत्वं न पृथग्भावेनेत्यत्र : 'कालो सहाव-णियई' इति सम्मतिगाथासंवादः ।'
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy