SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १८ शास्त्रवार्तासमुच्चयस्य : अङ्काः विषयाः पत्रं पतिः ६७ दृष्टान्तावष्टम्भत उक्तार्थस्य स्पष्टीकरणम् , याज्ञिकहिंसनस्य दोष___कृत्त्वं व्यवस्थापितम्। ३५ १४ ६८ वैद्यकचोदितदाहदृष्टान्ते दोषजनकत्वं व्यवस्थापितम्। ३६ २१ ६९ दार्टान्तिकेऽपि वेदचोदितहिंसने फलजनकत्वेऽपि औत्सर्गिकदोष जनकत्वं स्यादेवेति । ७० उक्तविषये श्रीमद्यशोविजयोपाध्यायपरामर्शप्रकटनम् , तत्र निषेध विधिनाऽनिष्टसाधनत्वमानं बोध्यते बलवदनिष्टाननुबन्धित्वं वेति विकल्पमुखेन मीमांसकपूर्वपक्षो हिंसाया वेदविहिताया अदुष्टत्वख्यापनपर्यवसन्नो दर्शितः। ३७ १५ ७१ तत्र जैनस्य प्रतिविधानम् , तत्र यागीया हिंसा भूत्यादिफलजनिका ऽपि निषिद्धयमाना पापजनिकाऽपि, अत्र 'नोत्सृष्टमन्यार्थमपोद्यते च' इति हेमसूरिवचनसंवादः, श्येनादाविव प्रवृत्तिस्तत्र दोषादेव, . तत्र सायस्य 'दृष्टवदानुश्रविकः' इति वचनं तद्वयाख्यानञ्च वाचस्पतेर्दर्शितम्। ७२ महाभारते 'जपस्तु सर्वधर्मेभ्यः' इति वचनेन, मनुस्मृतौ 'जप्येनैव तु संसिद्धयेत्' इति वचनेनाहिंसायाः प्रशंसया हिंसाया दुष्टत्वमुक्तम् । ३८ २३ ७३ उत्तरमीमांसायाम् 'अन्धे तमसि मजामः' इति वचनेन 'ज्ञानपाली परिक्षिप्ते' इत्यादिव्यासपद्यकदम्बकेन च हिंसाया दुष्टत्वोपदर्शनेन अमिष्टोमादिकर्मणस्त्याज्यत्वमुपसंहृतम् । ७४ क्रत्वर्था हिंसा नानर्थहेतुरित्यस्योपपादकं भाट्टानां मतं व्यावर्णितम् । ३९ १५ ७५ प्रकारान्तरेण भाट्टमतोपोद्बलकं प्राभाकरमतमुपदर्शितम्। ४० ३ ७६ अनयोर्मतयोः फलतस्तुल्यत्वं किञ्चिदंशेन विशेषोऽपीति भावितम् । ४० ९ ७७ उपाध्यायेन भाट्टमते प्राभाकरमते च क्रमेण दोष उद्भावितः, तेन च भादर्शनावलम्बि 'अशुद्धमिति चेत्-न शब्दात्' इति व्याससूत्रमपि निराकृतम् । ४० १३ ७८ क्रत्वर्थहिंसाया अदोषत्वोपपादकं न्यायमतमुपदर्शितम् । ४१ १
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy