SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः विषयाः पत्रं पतिः ५७ अत्र पराशङ्कोद्भावनपुरस्सरे तत्खण्डनमुपाध्यायकृतमुल्लिखितम्। ३० १५ तत्र भोगाभ्यासमनुवर्द्धन्ते भोगा इति पातञ्जलसंवादो न जातु कामः कामानामिति वचनसंवादश्च। ५८ ॥ मण्डलतन्त्रवादिमतखण्डनसमाप्तिः ॥ ३१ ॥ अथ संसारमोचकमतखण्डनम् ॥ ५९ संसारमोचकागमे धर्मसाधनं हिंसा ततो मुक्तिरित्युपगमोऽप्युक्तदोषदुष्टः। ३१ १२ ६० जन्मादिरहिता मुक्तिः कर्मक्षयादेवेति कर्मक्षयनिरूपणं प्रतिज्ञातम् । ३२ १२ ६१ अन्याभिमतकर्मक्षयकारणापाकरणार्थ कर्मक्षयस्य हिंसाद्युत्कर्ष साध्यत्वा-ऽहिंसाधुत्कर्षसाध्यत्व-तदन्यसाध्यत्वाहेतुकत्वानि विकल्पितानि । ३२ २४ ।। ६२ हिंसाद्युत्कर्षाभावे कर्मक्षयस्थित्यभावः, ततश्च मुक्तानां मुक्तता क्षतिरतो हिंसाद्युत्कर्षसाध्यत्वं तस्य न घटते। ६३ परसिद्धान्ताश्रयणप्रसङ्गदोषतोऽहिंसाधुत्कर्षसाध्यत्वमपि जैनेतरेण . . वादिना न खीकरणीयम् ।। . ३३ . १५ ६४ हिंसाऽहिंसाव्यतिरिक्तहेतोरसिद्धत्वान्न तत्साध्यत्वं कर्मक्षयस्य, सदा- भावोऽभावो वा सदा स्यादिति प्रसङ्गतोऽहेतुकत्वमपि न सम्भवतीति। ३३ २३ ६५ कर्मक्षयस्याहिंसाद्युत्कर्षसाध्यत्वमेवेत्यस्योपपत्तये मुक्तिः कर्मक्षयात्स च ज्ञानयोगफलम् , अहिंसादि च तत्कारणमिति सतां मतो न्याय इति दर्शितम् । . ३४ १० ॥ इति संसारमोचकमतखण्डनम् ॥ . ॥ अथ याज्ञिकमतखण्डनम्॥.. . ६६ ‘मा हिंस्यात् सर्वा भूतानि' इति वचनबाधितहिंसाप्रतिपादक-श्वेतं वायव्यमजमालभेत भूतिकाम' इति वेदवचनविहिताऽपि हिंसा ... पापायैवेति दर्शितम् । ................ ...:३४. २४
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy