________________
१६
शास्त्रवार्तासमुच्चयस्य ... अङ्काः विषयाः
... पत्रं पतिः ४३ ब्रह्महत्यानिदेशानुष्ठानतो ग्रामादिलाभोऽपि प्रागाचीर्णपापानुबन्धि
पुण्यकर्मण एवेत्यागमादेवावसितमित्यत्रोपाध्यायविमर्श उद्भावितः । २४ १० ४४ आगमोऽपि प्रतिपक्षागमबाधित इति पराक्षेपोन्मूलनाय दृष्टेष्ट
. विरोधतोऽनाप्तप्रणीतत्वेन प्रतिपक्षागमस्यागमत्वप्रतिषेधो दर्शितः। २४ १६ ४५ दृष्टेष्टाभ्यां विरोधेन परागमानामाप्तप्रणीतत्वाभाव इति दृष्टेष्टाभ्यां . विरोधोपदर्शनस्य प्रतिज्ञा।
२५ ४ ४६ मण्डलतत्रादिवादिमते दृष्टविरोधोपदर्शनम् , तत्रागम्यागमनादीनां . धर्मसाधनतोक्ता लोकप्रसिद्धप्रत्यक्षविरुद्धेति।
२५ २१ ४७ मण्डलतन्त्रादिवादिमते इष्टविरोधस्योपदर्शनम् , तत्र मुक्तिरगम्या__गमनाद्युत्कर्षत इष्टा, सर्वागम्यागमनरूपतदुत्कर्षतस्तु तदुपायो न .. सम्भवतीति। .
२६ १० ४८ अत्र हरिभद्रसूरेरुपाध्यायस्य च व्याख्यानभेदो दर्शितः। २६ २२ ४९ उक्तदोषपरिहारायागम्यागमनादिना माध्यस्थ्यमेव तद्धेतुस्साध्यत । ..' इति पराभिप्रायस्य कीर्तनम् । ५० अगम्यागमनादिषु तथा प्रवृत्तितो माध्यस्थ्यं युक्त्या नोपपद्यत इति दर्शितस्य पराभिप्रायस्य खण्डनम् ।
२७ १५ ५१ परममाध्यस्थ्यमगम्यागमनादिष्वप्रवृत्त्यैव घटत इति दर्शितम्। २७ २२ ५२ अप्रवृत्त्यैवेत्यस्यानिच्छयैवेत्यर्थ कुर्वद्भिरुपाध्यायैरुत्कृष्टमाध्यस्थ्यं
निरुक्ताप्रवृत्त्या विशुद्धभावनाभ्यासाद्यथा भवति तथा वशिष्ठवचन- .. संवादपुरस्सरमुपदर्शितमुल्लिखितम् ।
२८ ३ ५३ यावत् परममाध्यस्थ्यं न भवति तावद् गम्यागम्यागमनादिष्व- .
विशेषेण प्रवृत्तिः साध्वीति पराभिप्रायस्योपदर्शनम्। २९ ८ ५४ उक्ताभिप्रायापाकरणम् , तत्र गम्यागम्यादिषु तुल्यतया प्रवृत्तिर
प्रवृत्तिलक्षणमाध्यस्थ्यस्य कारणं न भवति कुतश्चिदनिवर्तनादित . इति ।
२९ १७ ५५ अगम्यं लोकशास्त्रोक्तं तत्रौदासीन्याद्भावशुद्धेर्महात्मन उत्कृष्टं ___ माध्यस्थ्यं सम्भाव्यत इति । ५६ उक्तसंभावनायां हेतुरुपाध्यायैरुपदर्शितो दर्शितः। ३० १२