________________
विषयानुक्रमणिका . अङ्काः विषयाः
पत्रं पतिः २७ अत्र कारणत्वस्य स्वाभाविकत्वे नीलादिवत्साधारण्यं स्यादित्या
शङ्कायाः खण्डनम् , ते होति परावेक्खा' इति भाषारहस्यसंवादः। १८ २ २८ उक्तार्थे उदयनाचार्यवचनसंवादः, तत्र प्रश्नप्रतिविधाने ‘हेतु- . शक्तिमनादृत्य' इत्यादिपद्यं दर्शितम् ।
१८ २९ हिंसादिभ्योऽशुभादिकं भवतु नाम, किन्तु शुभादेरेव सौख्यादीत्यत्र
मानं नास्तीत्यन्याचार्याणां वार्ता। ३० उक्तवार्ताप्रतिरोधिका युक्तिवादिनां केषाञ्चिद्वार्ता तत्र प्रतीति
गर्भया युक्त्या शुभादेरेव सौख्यादीति निर्णयः । ३१ अशुभात्सौख्ये तद्बाहुल्यापत्त्या शुभादेरेव सौख्यमिति
युक्तिरुट्टङ्किता। ३२ उक्तार्थे तर्कस्वरूपमुपाध्यायभावितमुपदर्शितम्।। ३३ अशुभबाहुल्येऽपि सुखबाहुल्यादर्शनतः शुभादेव सौख्यमिति
निर्णयेन तर्कस्य परिशुद्धत्वमावेदितम् । ३४ आगमप्रमाणादेव शुभादेव सौख्यमित्यागमश्राद्धानां वार्तान्तरम् । २० ३५ शुभात्सौख्यमित्याद्यतीन्द्रियार्थेष्वागमातिरिक्तं मानं नास्तीत्या
वेदितम् । ३६ अत्रागमश्चोपपत्तिश्चेत्यादेरनेनाविरोधोपपादकमुपाध्यायस्य मनन- .
मुपदर्शितम् । १७ आगमनिरपेक्षयुक्तिमात्रेण शुभादेव सौख्यमिति वादिनां वार्ता
दूषिता। ३८ सर्वदर्शिनां वाक्यादुक्तार्थसाधनं तु परस्यागमात्तत्साधनतो
न भिन्नमित्युपदर्शितम् । ३९ उक्तार्थोपोद्बलक उपाध्यायस्य परामर्शः तत्र 'तत्थ य अहेउवाओं
इति 'भविओ सम्मइंसण' इति सम्मतिगाथासमन्वयः कृतः। २२ १६ ४० प्राचीनाशुभानुबन्धि शुभकर्मविपाकतः क्वचिदशुभानुष्ठानतः सौख्य- .
प्राप्तिरिति शुभादेव सौख्यमिति नियमस्य न हानिरिति दर्शितम् । २२ २७ ४१ अत्र प्रश्नप्रतिविधानाभ्यामुपाध्यायविमर्श उदृङ्कितः । २३. ५ ४२ अनन्तरोक्तं निदर्शनेन दृढीकृतम्। .
. २३ २३