________________
शास्त्रवार्तासमुच्चयस्य
अङ्काः
विषयाः
पत्रं पतिः ॥ कालमात्रैककारणतावादः॥ ९१ कालव्यतिरेकेण गर्भादिकं न भवतीत्यतः लोके यत्किञ्चिजायते
तत्र काल एव कारणमित्येकान्तकालवादः । _४६ १८ ९२ कालस्य सर्वकार्योत्पत्तिस्थितिविनाशजनकत्वप्रतिपादनपरं
प्राचीनपद्यसमानानुपूर्वक कालः पचति भूतानीति पद्यम् । ४७ १८ ९३ स्थाल्यादिसन्निधानेऽपि कालं विना मुद्गपाको न दृश्यते इति
काल एव तत्कारणम् । ९४ गर्भादेर्नियतसमयव्यवस्थाऽपि परेष्टहेतुसद्भावमात्रतोऽव्यवस्था
प्रसङ्गतो न भवेदित्युक्तव्यवस्थानिबन्धनं काल इति । ४८ २० ९५ युगपत्सर्वकार्योत्पत्तिप्रसङ्गभयात् केवलकालमात्रस्य न कारणत्वम् , . किन्तु तत्तदुपाधिविशिष्टस्य तस्य प्रतिनियततत्तत्कार्यकारणत्वमित्युपगमे प्रतिनियतानामुपाधीनामेव क्लृप्तानां कारणत्वमस्त्विति
गतं कालमात्रकारणत्ववादेनेति प्रश्नः । ९६ अत्र नव्यानां प्रतिविधानम् , तत्र क्षणात्मकमतिरिक्तं काल
मभ्युपेत्य प्रतिनियतकार्योपपादनं कृतम् , उपाधिविशिष्टतया कालस्य क्षणरूपताऽपाकृता।
४९ ४ ९७ देशस्य कारणत्वाशङ्का कादाचित्कत्व-काचित्कत्वयोः स्वभाव
नियम्यत्वतोऽपाकृता, तत्र 'नित्यसत्त्वा भवन्त्येके' इति पद्यं ।
'वह्निरुष्णो जलं शीतम्' इति पद्यं चोपोद्बलकम् । ९८ क्षणवत्समवायिकारणादीनां नियतपूर्ववर्तीनां कथं न कारणत्वमित्याशङ्काया निराकरणम् ।
४९ २८ ॥ इति कालमात्रैककारणतावादः॥
॥अथ स्वभावमात्रैककारणतावादः॥ ९९ लोके गर्भबालशुभादिकं किमपि कार्य खभावमन्तरेण न जायत 1. इति कार्यमात्रस्य कारणं स्वभावः ।
५० २२ १०० घटादीनां नियतपूर्वोत्तरावधिकत्वे सत्येव कादाचित्कत्वमिति