________________
७०
शास्त्रवार्तासमुच्चयः।
[तृतीयः श्रीमन्तो नेमिसूरीश्वरगुरुचरणाः सर्वतन्त्रस्वतन्त्राः,
दृष्ट्वेमां दर्शनानां विषयविदलने सुप्रगल्भां स्फुटार्थाम् । अन्तेवासीष्टसिद्ध्यै प्रमुदितमनसो भावयिष्यन्ति भव्यं,
स्वाध्यायस्तावताऽस्याः प्रसरतु सुगमो विज्ञवर्गेऽपविघ्नम् ॥ २ ॥ संपूर्णोऽयं द्वितीयः स्तबक इह सतां मोददानप्रगल्भः,
श्रीमल्लावण्यसूरिप्रथितवचनतो मन्दबुद्ध्याऽपि गम्यः। जैनानेकान्तचर्चाविदलितविषयकान्तच) नितान्तं,
श्रद्धां स्याद्वादशास्त्रे प्रगुणयतु शुभां धीधनानामष्याम् ॥ ३॥ इति श्रीतपोगच्छाधिपति-शासनसम्राट-सर्वतन्त्रस्वतन्त्र-जगद्गुरुश्रीमद्विजयनेमिसूरीश्वर
पट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन विजयलावण्यसूरिणा विरचितायां स्याद्वादवाटिकाभिधानायां शास्त्रवार्तासमुच्चय
टीकायां द्वितीयः स्तबकः समाप्तः ॥
अथ तृतीयः स्तबकः ॥
सर्वा चर्चाऽपि लोके यदवगतिकृते सुप्रतीता बुधानां, ___ यं साक्षात्कर्तुमेकं शम-दमनिरता योगिनो भावयन्ति । उत्पादाद्यैरकल्प्यं निरुपममवरं स्वस्वरूपैकनिष्ठं,
__ यस्यैश्वर्यं तमीडे त्रिभुवनतिलकं वीरमाप्तं शरण्यम् ॥ १॥ अथ कार्य प्रति प्रेरकत्वेनेश्वरोऽपि कारणमिति कारणकूटलक्षणसामग्र्यां सोऽपि प्रविशतीति वार्तान्तरमुपदर्शयति
ईश्वरः प्रेरकत्वेन, कर्ता कैश्चिदिहेष्यते । अचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्धश्च सूरिभिः ॥१॥१९४॥ ईश्वर इति-नित्यज्ञानवान् , परमात्मेत्यर्थः, प्रेरकत्वेन परस्य चेतनस्य हितादिकार्यप्रवृत्तिजनकत्वेन, जडस्य तु कार्यानुगुणक्रियाजनकत्वेन, कर्ता उपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमान् , कैश्चिदित्यस्य सूरिभिरित्यनेनान्वयः, पातअलाचारित्यर्थः, इह जगति, सामग्र्यां वा, द्वितीये घटकत्वं सप्तम्यर्थः, तस्य
www