SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । "युक्तिर्मुक्तिप्रसरहरणी नास्ति का नास्तिकानां, सर्वा गर्वात् किमु न दलिता सा नयैरास्तिकानाम् ? । ध्वस्तालोका किमु न जगति ध्वान्तधारा बत स्यात्, किं नोच्छेत्री रविकरततिर्दुः सहोदेति तस्याः ? ॥ १ ॥ वार्तामिमामत्र निशम्य सम्यक्, त्यक्त्वा रसं नास्तिक दर्शनेषु । ऐकान्तिकाऽऽत्यन्तिकशर्महेतुं, श्रयन्तु वादं परमार्हतानाम् ॥ २ ॥ इति, इति श्रीतपोगच्छाधिपति शासनसम्राट् सर्वतन्त्रस्वतन्त्र-जगद्गुरुश्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति शास्त्रविशारद -कविरत्नेतिपदालङ्कतेन विजयलावण्य सूरिणा विरचितायां स्याद्वादवाटिकाभिधानायां शास्त्रवार्तासमुच्चयटीकायां प्रथमः स्तबकः ॥ एतन्नास्तिक दर्शन - खण्डनप्रथिताऽऽत्मसत्त्वधीस्थिरता ॥ मुक्त्यङ्गनावलोकन - निरता जनताऽऽश्रिताऽऽस्तिकता ॥ १ ॥ यस्यास्था जिनदर्शितात्ममनने स्याद्वादराद्धान्तगा, २१० भक्तिर्यस्य गुरौ स्वकार्यनिपुणाऽत्यन्तप्रकृष्टोदया । प्राचीनोक्तिसमष्टिसङ्घटनया नव्योक्तिकान्ताऽनघा, वाणी यस्य सतर्कमानकलिता सन्नीतिमार्गाश्रिता ॥ २ ॥ व्याख्यानद्वयमात्रतत्त्वमननैकान्तोदया नास्तिको– क्तिवातोत्थकुनीतिनाशनिपुणा सच्छास्त्रवार्ताश्रिता । व्याख्या सूरिवरेण तेन रचिता लावण्यनाम्ना त्वियं, विज्ञानां मुदमादधातु प्रथमे खण्डेऽपि लब्धोदया ॥ ३ ॥ wwwwm
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy