________________
७
, शास्त्रवार्तासमुच्चयस्य प्रथमस्तबके स्याद्वादवाटिकायां टीकायां समुपन्यस्तपद्यादी
नामकाराद्यनुक्रमणिकापद्यादि- .
पत्र-पती[१] "अणु-दुअणुएहिं दव्वे०" [ सम्मतौ गा० १३६ ] ... ११६-२० [२] “अनित्या-ऽशुचि-दुःखाऽनात्मसु०" [पात० २. ५.] २८-४ [३] "अनुमानव्यवस्थानात्०” [ जैमि० १. ३. १५] [४] "अनैकान्तादसिद्धा.” [ . ].. ....... १७७-२८ [५] "अनेन सौम्य शुङ्गेनापो." [ श्रुति .. ... ] ११९-२९ [६] “अन्योऽन्तरात्मा प्राणमयश्च" [ तैत्ति० २. २. ३] . १११-२० [७] "अब्भत्थेऽवाओ०" [ विशेषा० भाष्यगाथा-२९८] ५५-८ [८] "अभावप्रत्ययालम्बना०" [पात० १.१०]
२८-१० [९] "अभ्यस्ते निर्णयस्मृत्यो." [..
] ५५-१३ [१०] 'अभ्यास-वैराग्याभ्यां तनिरोधः” [पात० १. १२.], २८-१ [११] "अर्थेनैव विशेषो हि." [... ] १७८-११ [१२] “अवयविनाऽवष्टब्धेष्ववयवेषु०" [ मुक्तावली-का०]... १०३-२७ [१३] “अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" [छान्दो० ८.१२.१] १४-१२ [१४] "असदकरणादुपादानप्रहणात्" [ साङ्ख्यकारिका ] ६९-१६ [१५] “अहिंसया क्षमया क्रोधस्य." [ . .].. १७-३ [१६] "आगमेनानुमानेन.” [ .. ] ३०-१३ [१५] "आत्मज्योतिरेवायं पुरुषः०" [
]: १७५-२२ [१८] "आत्मसिद्धेः परं शोका०" [ . ......].:. १८१-२६ [१९] "आये परोक्षम्" [ तत्त्वार्थ० १. ११]
. १६-८ [२०] "आनन्दं ब्रह्मणो रूपं०" [.. .]:: १२-२ [२१] "आम्नायस्य क्रियार्थ." [.. ] .... १२-१८ [२२] "आलोकसंसर्गाभावसमुदाय०" [.. ..... ], १४१-२९ [२३] "इत्येषा सहकारिशक्तिरसमा० [
].२०६-१ [२४] "ईहिज्जइ गाऽगहियं णज्जइ [ विशेषा० भाष्यगाथा- २९६] ५४-२१