SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः उपदर्शितव्याख्यानद्वयं द्वैतवादविद्वेषमूलककदाग्रहविलसितमतोऽनादेयमेव समदृष्टिभिः, किन्तु यथा श्रुतशब्दसमभिव्याहारमानोपनिपात्यक्लिष्टमित्थं व्याख्यानं युक्तम् , तद्यथा असतः अलीकस्य शशशृङ्गादेः, भावः उत्पादः, न विद्यते न सम्भवति, असतोऽप्युत्पादे पृथिव्यादिवत् सत्त्वप्रसक्त्याऽसत्त्वं व्याहन्येत, सतः पृथिव्यादेविद्यमानस्य वस्तुनः, अभावः अविद्यमानत्वम्, न नास्ति, सतोऽप्यभावे शशशृङ्गादिवदसत्त्वं प्रसज्येत, उभयोरप्यनयोः सदसतोरुभयोरपि, अन्तो नियमः-यद् यत्रोत्पद्यते तत् तत्र सत् , यञ्च यत्र सत् तत् तनिष्ठाभावाप्रतियोगीत्याकारकः, दृष्टः-प्रमितः, प्रमा च दर्शिताकारकं ज्ञानम् , कैः प्रमित इत्यपेक्षायामाह-तत्त्वदर्शिभिरिति-परमार्थग्राहिभिरित्यर्थः ॥ ७६ ॥ असतो भावो न भवति सतोऽभावो न भवतीत्यमुमथ परेऽपि कीर्तयन्तीत्युपदर्शयति परवचनम् नाभावो भावमानोति, शशशृङ्गे तथाऽगतेः । भावो नाभावमेतीह, दीपश्चेन्न स सर्वथा ॥ ७७ ॥ नाभाव इति । अभावः तुच्छः, भावं पारमार्थिकत्वम् , नाप्नोति न प्रतिपद्यते । कुत इत्थमवधारितमित्यपेक्षायामाह-शशशृङ्गे तथाऽगतेरिति-तुच्छे शशशृङ्गे भावत्वेन परिच्छेदाभावादित्यर्थः । यथाऽभावो न भावतां प्रतिपद्यते तथा भावोऽप्यभावतां नोपयातीत्याह-भाव इति-अतुच्छस्वभावः पारमार्थिकः, इह जगति, अभावं तुच्छस्वभावं नैति न प्रामोति । ननु पारमार्थिकोऽपि दीपोऽन्तेऽन्धकारो भवति, अन्धकारश्च प्रकृष्टमहदुद्भूतरूपवत्तेजोऽभावस्वरूपस्तुच्छ एवेत्याशङ्कते-दीपश्चेदिति-भावरूपो दीप आलोकाभावात्मकान्धकारस्वरूपतां प्रतिपद्यते इति चेदित्यर्थः । उत्तरयति-न स सर्वथेति । स दीपस्यान्धकारलक्षणपरिणामः, सर्वथा एकान्ततः, न प्रक्रमादभावरूप इति सर्वथाsभावरूपो नेत्यर्थः, दीपरूपेण परिणतानां भास्वरपुद्गलानामेव तमोरूपेण परिणामाद् भास्वरपरिणामत्यागेऽपि द्रव्यत्वापरित्यागात् तमसो द्रव्यरूपतयैव स्याद्वादिभिरभ्युपगमादित्याशयः। अत्र शिष्यबुद्धिवैशद्यार्थ सोपस्कारं तमसो द्रव्यत्वव्यवस्थापकमुपाध्यायवचननिकुरम्बमुपदश्यते ww
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy