________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः सोऽपि व्यापारः कुतस्तस्येति पर्यनुयोगसम्भवात् ; व्यापारवत्पदार्थाश्चेत् ? ननु तत्रापि व्यापारो यद्यपरव्यापारात् तदा व्यापारपरम्पराव्यवहितत्वात् कारणस्य न कदाचित् कार्योत्पादने प्रवृत्तिः स्यात् , अनन्तव्यापारपरम्परापर्यवसानं यावत् कस्यचिदनवस्थानादसतः कारणात् कार्योत्पत्तिश्च स्यात् ; अथ कारणस्वरूपमेव व्यापारः, तत्काल एव च कार्य तेन नानवस्था, नापि असतः कारणात् कार्योत्पत्तिः, नन्वेवं कारणसमानकालं कार्य स्यात् , तथा च सव्येतरगोविषाणवत् कुतः कार्यकारणभावः ?; अथ कार्यभावकाले न कारणस्य सद्भावः, तर्हि चिरतरनष्टादिव तत्कालध्वंसिनोऽपि कुतः कार्यसद्भावः ?; कार्योत्पत्तिकाले तदनन्तरभाविनः सत्ता चेत् ? तर्हि कार्योत्पत्तिः कार्यान्न भिन्नेति कार्य-कारणयोः समानकालतैव स्यात् , तथा च कुतः कार्यकारणभावः ?; न च सतः कारणात् कार्योत्पत्तिरित्यभ्युपगमवादिनः कार्योत्पत्तिकाले कारणस्यासत्वं बौद्धस्येव सिद्धम् , अविचलितरूपस्य च तस्य सद्भावे तदापि न कार्यवत्ता विकलकारणत्वात् प्राग्वत् ; तदा तद्वत्त्वे वा पूर्वमपि तद्वत्त्वं स्यादविकलकारणत्वात् तदवस्थावत् तन्नैकान्तसत्कार्यवादः, असत्कार्यवादो वा युक्तः, अनेकदोषदुष्टत्वात् । अथ एकान्तेन सदसतोरजन्यत्वादजनकत्वाच्च कार्यकारणभावाभावात् सर्वशून्यतैव, अशक्तं सर्वमिति चेदित्यादि, न-कथञ्चित् सदसतोर्जन्यत्वाजनकत्वाच्च; न चैकस्य सदसद्रूपत्वं विरुद्धम् , कथञ्चिद् भिन्ननिमित्तापेक्षस्य सदसत्त्वस्यैकदैकत्राबाधिताध्यक्षतः प्रतिपत्तेः, न च अध्यक्षप्रतिपन्ने वस्तुनि विरुद्धः, अन्यथा एकचित्रपटज्ञाने चित्ररूपतायाः, चित्रपटे च चित्रैकरूपस्य विरोधः स्यात् , तथा च शुक्लाद्यनेकप्रकारं पृथिव्या रूपमिति वैशेषिकस्य विरुद्धाभिधानं भवेत्" इति।। - यथा चैकानेकस्वभावं चित्ररूपवद् वस्त्वभ्युपगन्तव्यं वैशेषिकेण, चित्रपटप्रतिभासस्यैकानेकरूपतामभ्युपगच्छता बौद्धेनापि एकानेकरूपं वस्त्वभ्युपगन्तव्यमित्यपि तत्रैवोपपादितम् , ग्रन्थगौरवभयान्न तदुल्लिख्यते, अनेकान्ततत्त्वबुभुत्सुभिरवलोकनीया तथोपपादिका तद्वृत्तिरिति ॥ ४७ ॥ पराभिप्रायमाशङ्कय प्रतिक्षिपति
तजननवभावा नेत्यत्र मानं न विद्यते ।
स्थूलत्वोत्पाद इष्टश्चेत् , तत्सद्भावेऽप्यसौ समः॥४८॥ तजननेति-हरिभद्रसूरिटीकासमलङ्कृतमूलमुद्रितग्रन्थे-“न तज्जनन