SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विधिविध्यरः। भवनाभ्युपगमे दोषदर्शनात्, स यदि ज्ञः स्वतन्त्रवेत्युभयगुणसम्पन्न इष्यते नात्मनोऽनर्थमापादयेत्, इत्वे सति स्वतन्त्रत्वात्, विद्वद्राजवत्। ____एतच्च न, निद्रावदवस्थावृत्तेरस्वातन्त्र्यात्, आहितवेगवितटपातवत् । ननु तज्ज्ञत्वाद्ययुक्ततैव, अज्ञातत्वात्, युक्तत्वाभिमतत्वेऽपि चायमेव नियमः कर्नेतरत्वापादनाय।। भवति कर्ता ज्ञ एवावस्थाविशेषादचेतनोऽपीति कारणान्तरास्तित्वं भवतैव समर्थितम्, ज्ञाज्ञस्वतन्त्रास्वतन्त्रस्वविषयनियतकर्तृ करणाधिकरणकर्मादिनियतशक्तिदर्शनात् देवदत्तकाष्ठस्थालीतन्दुलोदकादीनां तनियमकारिणा कारणेनावश्यं भवितव्यम्, तेषां तथाभावान्यथाभावाभावादिति नियतिरेवैका की। न हि तस्यां कदाचित्कथञ्चित्तदर्थानुरूपमेकत्वं व्याघाति, ज्ञानात्मैककारणवादे पृथिव्याद्यचेतनं न कारणानुरूपम् । आह च'प्राप्तव्यो नियतिबले त्यादि। __न च मूर्त्तामूर्तचेतनाचेतनत्वादिवस्तुनो यत्नप्रतिपाद्यमस्ति, उभयथा तथा तथा प्रविभक्ताप्रविभक्तसर्वार्थयाथातथ्यस्थापनैकरूपत्वानियतेः। प्रयत्नसाध्येष्वर्थेषु कृतकेष्वपि च तद्विषयक्रियाफलस्य तथानियतेापिता नियतिकारणत्वस्य। किन्तावत्तेषामेव भावानां प्रतिस्वं भिन्ना नियतिरुताभेदा सा? परमार्थतोऽभेदाऽसौ कारणं जगतः, भेदबुद्धयुत्पत्तावपि परमार्थतोऽभेदात्, बालादिभेदपुरुषत्ववत्। १. सू. श्रु. १ अ. १ उ. २
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy