________________
द्वादशारनयचक्रे
मृदनुत्तीर्णघटपिठरादिवत् भ्वस्त्यर्थादिभ्यः सर्वस्यानुत्तरात् यावदेव किश्चिदुत्पद्यते विनश्यति व्यवस्थितं वा तस्य सर्वस्यासावात्मा। ___स्वात्मनि वृत्तिविरोधात् कथमात्मनाऽऽत्मानं सृजत्युपसंहरति च, बध्यते मुच्यते च? न ह्यङ्गुल्यग्रं स्पृशति, नासिरात्मानं छिनत्तीत्येतच्चायुक्तम्, शक्तिभेदात् कारकभेदोपपत्तेः, तन्तुवायकोशकारकीटवच्च तदात्मका एवैते संहारविसर्गबन्धमोक्षाः । यथा च 'सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः', एवं 'पुरुष एव सर्वम् । स एवोच्यते कालोऽपि ज्ञत्वात्, प्रकरणात् प्रकृतिः, रूपणान्नियमनान्नियतिः, स्वो भाव आत्मनैव स्वेन रूपेण भवनात्स्वभावः।
येन यत्र यथा यस्माद्यदा यदर्थं प्रवर्तितव्यं तेन तत्र तथा तस्मात्तदा तदर्थश्च प्रवृत्तिरन्तरश्चैतस्य, स एव हीदं सकलं जगत् वृत्तमविवृत्तञ्च बहुधानकं चेतनाचेतनसप्रभेदरूपमिति। आह च
'तदेजति तन्नेजति तद्दूरे तद्वन्तिके।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ इति । स एवार्हन् बुद्धः ब्रह्मा विष्णुः ईश्वर इति। अथनियतिवादः ___ सत्यम्, भवनकर्तुः स्वातन्त्र्यं न शक्यमपह्रोतुम्, भवनस्य क्रियात्वात्, या क्रिया सा भवितुरेव घटादेः परमाण्वादेर्वा यथा पचिक्रिया पुक्तुरेव स्वतन्त्रस्य, भवनमपि च क्रियात्वात् भवित्रा विना न भवति पचिवत्, यत्तु स इ इति, सम्प्रधार्यमेतत् सर्वज्ञस्यैव १. ईशावास्योपनिषद् - १-५