SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७४ द्वादशारनयचक्रे भवतीति भावो घटादिरिति समर्थितः, विविच्यते च सादृश्यासादृश्याभ्याम्, सा पुनरविविक्तैव, को ह वैतद्वेद? किं वाऽनेन ज्ञातेन? इति वचनात्, स एष विधिविधिन भवति, अविविच्यमानार्थविधानात्, स्ववचनविरोधात्, अंशेन विवेकाच्च, विविच्यमानांशोऽपि च तद्विविच्यते, न स विविच्यते तथा न भवत्येव विधित्वं विधेः, किं न एतेन यदि कारणमित्याद्यविचार्य लोकवद्विधानात्। यदुत्सृष्टतया विधिः सिद्धयति लोके यथा तत्तथाऽन्यथा च भवति तथा वक्तव्यमिति विधिविधिर्भवत्पविवक्षितव्यावृत्तिरनङ्गीकृतभेदः। अथ पुरुषवादः पुरुषो हि ज्ञाता ज्ञानमयस्तन्मयश्चेदं सर्वं जगत्, तदेकत्वात्, स एव भवतीति भावः, सामान्यम्, को भवति? यः कर्ता, कः कर्ता? यः स्वतन्त्रः, कः स्वतन्त्रः? यो ज्ञः, काष्ठादिविप्रकीर्णपचननिर्वर्तनवत्। ननु क्षीररसादि दध्यादेः कर्तृ, न च तत्क्षीरं रसो वा ज्ञ इति, न, तत्प्रवृत्तिशेषत्वात्, गोप्रवृत्तिशेषक्षीरदधित्ववत्, शशेषत्वाद्वा चक्रभ्रान्तिवत्। ननु चक्रभ्रान्तावपि को भवितेति प्रत्यपेक्षायां घटभवनव्यवहारे मृद्वदिहापि मूलभवितृ द्रव्यमपेक्ष्यम्, परतः परतोऽपियेन भूयते यद्भवति तदेव मौलम्, तस्माद्धटभवनमृद्वत् कुलालशेष
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy