________________
द्वादशारनयचक्रे केदमभिहितं जुहुयादिति हवनमनूय घृतादिना तद्विधानं क्रियत इति, तद्धि न प्रसिद्धम्, कथं न प्रसिद्धमग्निहोत्रं जुहुयादित्यत्र हवनस्योक्तत्वादिति चेन तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् तत्र तावद्धवनापूर्वकरणार्थतायां प्रधानाग्निहोत्र श्रुतित्यागाद्यापत्तिः। -- अग्निहोत्रोभयकरणार्थतयोरपि विकल्पयोस्तुल्योत्तरत्वात् ।
शैलीप्रसिद्धौ छिदिवदनग्निहोत्रत्वं प्रसक्तं ततश्च यदग्नये होत्रं तदग्निहोत्रमिति तावन्मात्रार्थत्वात् प्रधानस्य स्वर्गसाधनताभिमतस्यानग्निहोत्रत्वाद्धृतेन जुहुयादित्यनेन प्रधानस्वर्गकामानभिसम्बद्धजुहोत्यानुवादेन किं प्रयोजनमितिकर्तव्यताकर्त्तव्यतया?
प्राप्तिप्रतिपाद्यप्रसिद्धावग्निहोत्रे जुहोतिप्रयोगोदानादिप्रसिद्धयुपरोधेन दाहने एव तावद्विधेय इति परिभाव्य पश्चात् प्रसिद्ध दाहने घृतेन जुहुयादितीतिकर्तव्यताविधिर्योक्ष्यते, अन्यथा तु तथाऽप्रसिद्धर विधायक एव कुतस्तदनुवादः?
' तथाभूतार्थाभ्युपगमे च प्राप्तेर्युदासः, घृतेन जुहुयादित्यत्र जुहोतिप्रयोगात् । यदा वाऽयं घृतेन जुहुयादिति प्रयुज्यते तदा ह्ययमगतार्थ इति विज्ञायेत, अप्रमत्तप्रयुक्तत्वात्, इषे त्वादिवत्, अथवाऽक्षरविद्यावत्।
...::. प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति चेन तत्र विधिलिविषयस्यावृत्तेरज्ञातत्वात् । विध्यनुवादस्य तद्विषयतेति चेन, अज्ञातत्वादेवाननुवादत्वात्, कुत एवं ज्ञायते जुहोत्यर्थे जुहुयाच्छब्दः प्रयुक्तो न स्वार्थे इति।