________________
द्वादशारनयचक्रे
जुहुयात्स्वर्गकाम इति, ततो भावनस्य गतार्थत्वान्नार्थः कश्चिदग्निहोत्रमित्यनेन । प्रसिद्धिविरुद्धा चेयं कल्पना तस्य तदर्थाभावात्।
निरूपणवैधात्, न च स प्रत्यक्षोऽपूर्वो यतस्तेन निरूपणमारभ्येत।
अथोच्येत अस्यास्तावत्प्राप्तेः वाक्यान्तरप्रापिता प्रसिद्धिर्भविष्यत्यग्नये होत्रमग्निहोत्रमिति, वाक्यान्तरानुबन्धाच्चेतिकर्तव्यताप्रसिद्धेः। ___ न तर्हि पुनर्जुहुयादिति वाच्यं स्यात्, अग्निहोत्रशब्देनैवाग्नि प्राजापत्यादिसम्प्रदानजुहोतीत्यादीतिकर्त्तव्यतायुक्तार्थत्वात् पुनरपि स एव दोषप्रपञ्च उपस्थितः। __अपि चैवमत्रापि पुरुषप्रमाणकवादापत्तिः, उत्तरोत्तरविरोधपरिहारविचारप्राप्यार्थपरिग्रहात्तर्क आश्रितो भवति सामान्याद्यर्थैकान्तवदेव, स च दोषत्रयादप्रतिपूर्णः पौनरुक्त्यादेरसत्कार्याभ्युपगमात् पुनस्तत्त्यागाच्च।
एकावस्थामात्रविच्छिन्नपूर्वापरत्वाग्यादिभिन्नवस्तुत्वाभिनिवेशविधानाच्च । हवनक्रियानुष्ठानं तत्फलाभिमतः स्वर्गस्तयोश्च सम्बन्ध इति परस्परं विघटितत्वानोपपद्येत, कारणे कार्यस्यासत्त्वैकान्ताभ्युपगमात्।
___ सर्वगतसत्कार्यकारणवृत्तित्वेन भेदविधिनिर्विषयत्वादतः सर्व -वस्तुसन्निधिसद्भूताऽपि सा भेदसाधनसम्बन्धाभिनिर्वय॒ति