________________
द्वादशोऽरः नियमनियमनयः
३७३ 'क्षणिकाः सर्वसंस्काराः' इत्यादिः सोऽप्येवं पठितव्यः तद्यथा - 'सर्वेऽप्यक्षणिका भावाः क्षणिकानां कुतः क्रिया?'। तद्व्याख्या - भावाः वस्तूनि इति पर्यायाः। ते सर्वेऽप्य क्षणिकाः स्थित्या क्रियया चोत्पत्तिविनाशात्मिकया सततभवनक्रियात्मका एव, अतस्ताभ्यामक्षणिका इति।
त्वन्मतवद्यदि क्षणिकाः स्युस्तत एषामुत्पादविनाशौ नैव स्याताम्, व्यापारस्थितिरिक्तत्वात् खपुष्पवत्, यद्यक्षणिकाः तत उत्पादविनाशासम्भवात्तदतिरिक्तत्वं, उत्पादविनाशातिरिक्तत्वात्ते न स्थिता एव, खपुष्पवदस्थितानां कुतः क्रियेत्युक्तम्, सा हि युज्यते संवृत्त्यैवेति चेन भूतिर्येषां क्रिया सैव भवतीत्यभ्युपगतैव प्राक् व्यापारारिक्तता द्रव्यार्थवस्तुनः, भूतेरेव।
अभ्युपगतमपि चैतत् भूतिर्येषां भावानां स एव व्यापार इति, उत्पादविनाशावाविर्भावतिरोभावाववस्थितस्यैवेति, अत एव कारक सैव भूतिः, भव्यभवनद्रव्यार्थत्वात्, एवञ्च तदप्यकस्मात् दुःखं यत् पठ्यते 'नष्टा चेन्नाशविघ्नः कः...............॥' इति।
स्थितस्यैवोन्मईनमुत्पादो विशेषेणादर्शनं विनाशः, को नंष्टा अत्यन्तादृश्यात्मना? को नाशः प्रध्वंसाभावात्मको यस्य विघ्नश्चिन्त्यते? को विनङ्ख्यति? विनाश एव नास्ति कुतोऽस्य हेतुर्यत उच्यते 'साध्यं विनाशहेतुत्वमिति? अपि च वयमित्यं पठामः, तद्यथा 'भवितुर्भावविघ्नः को न चेव तथा भवेत्' इति प्रतिपक्षसंस्पर्शविनिर्मुक्तो भाव एव भाव इति निर्धार्यः, यथा हि. भाव उत्पन्नः स भविता, भूतोऽस्ति चेत् पुनरस्य तथाभवने को